________________
4%
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५१॥
A4%AC%5
आयुष्कस्य प्राधान्योपदर्शनार्थ, यस्मानारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तमिहैव-'नेरइए णं भंते ! नेरइएमु उवव जइ ?, अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइएमु उववजइ.
६ शतके नो अनेरइए नेरइएसु उववजईत्ति, एतदुक्तं भवति-नारकायुःप्रथमसमयसंवेदन एव नारका उच्यन्ते, तत्सहचारिणां च
| उद्देशः ८
जात्यादिपश्चन्द्रियजात्यादिनामकर्मणामप्युदय इति. इह चायुर्वन्धस्य पइविधत्वे उपक्षिप्त यदायुषः पइविधत्वमुक्तं तदायुषो बन्धा
| निधत्तायुः व्यतिरेकाद् बद्धस्यैव चार्व्यपदेशविषयत्वादिति । 'दंडओ'त्ति 'नेरइयाणं भंते ! कतिविहे आउयबंधे पन्नत्ते' ? इत्यादिवैमानि-INTE२४९ कान्तश्चतुर्विंशतिदण्डको वाच्योऽत एवाह-'जाव वेमाणियाणेति ॥ अथ कर्मविशेषाधिकारात्तद्विशेषितानां जीवादिपदानां | द्वादश दण्डकानाह-'जीवा णं भंते !'इत्यादि, 'जातिनामनिहत्त'त्ति जातिनाम निधसं-निषितं विशिष्टबन्धं वा कृतं यैस्ते | H००२८० जातिनामनिधत्ताः १ एवं गतिनामनिधत्ताः २, यावत्करणात् 'ठितिनामनिहत्ता ३ ओगाहणानामनिहत्ता ४ पएमनामनिहत्ता ५ | अणुभागनामनिहत्ता ६' इति दृश्य, व्याख्या तथैव, नवरं जात्यादिनाम्नां या स्थितिर्ये च प्रदेशा यश्चानुभागस्तत्स्थित्यादिनाम अबगाहनानाम शरीरनामेति, अयमेको दण्डको वैमानिकान्तः १, तथा 'जातिनामनिहत्ताउति जातिनाम्ना सह निवत्तमायुयस्ते जातिनामनिधत्तायुषः, एवमन्यान्यपि पदानि, अयमन्यो दण्डकः २, एवमे ते 'दुवाल न दंडगति असुना प्रकारेण द्वादश दण्डका भवन्ति, तत्र द्वावाद्यौ दर्शितावपि सङ्ख्यापूरणार्थं पुनर्दर्शयति-जातिनामनिधत्ता इत्यादिरेकः, 'जाइनामनिहत्ताउया' इत्यादिद्वितीयः २। 'जीवाणं भंते ! किं जाइनामनिउत्ता'इत्यादिस्तृतीयः ३, तत्र जातिनाम नियुक्तं-नितरां युक्तं-संबद्ध निकाचितं
॥५१॥ | वेदने वा नियुक्तं यैस्ते जातिनामनियुक्ताः एवमन्यान्यपि ५, 'जाइनामनि उत्ताउया इत्यादिश्चतुर्थः, तत्र जातिनाम्ना सह नियुक्तं
C4
4-44