SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 'कम्मकरणं ति कर्मविषयं करणं-जीववीर्य बन्धनमश्रमादिनिमित्तभूतं कर्मकरणं 'वेनायाए'त्ति विविधमात्रया कदाचित्साता कदाचिदसातामित्यर्थः ॥ 'महावेयणे इत्यादि सङ्ग्रहगाथा गतार्था ॥ षष्ठे शते प्रथमोद्देशकः ॥६-१॥ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५८॥ |६ शतके उमेशः२ आहारोद्देशातिदेशः मृ०२३१ अनन्तरोद्देशके य एते सवेदना जीवा उक्तास्ते आहारका अपि भवन्तीत्याहारोद्देशक: रायगिहं नगरं जाव एवं वयासी-आहारुद्देसो जो पन्नवणाए सो सम्यो निरवसेसो नेयम्वो । सेवं भंते :सेवं भंते! त्ति ( सूत्रं २३१ ) छठे सए बीओ उद्देसो संमत्तो ॥ ६-२ ॥ स च प्रज्ञापनायामिव दृश्यः, एवं चासौ-नेरइया णं भंते ! किं सच्चित्ताहारा १ अश्चित्ताहारा २ मीसाहारा ३ ?, गोयमा ! नो सञ्चित्ताहारा १ अचित्ताहारा २ नो मीसाहारा ३' इत्यादि । पष्ठशते द्वितीयोद्देशकः ।। ६-२॥ अनन्तरोदेशके पुद्गला आहारतश्चिन्तिताः, इह तु बन्धादित इत्येवंसम्बन्धस्य तृतीयोद्देशकस्यादावर्थसङ्ग्रहगाथाद्वयम्बहुकम्मवत्थपोग्गलपयोगसावीससा य सादीए । कम्महितीथिसंजय सम्मट्टिी य सन्नी य ॥ ३९ ॥ भविए दंसण पज्जत्त भासअपरित्त नाणजोगे य । उवओगाहारगसुहमचरिमबंधी य अप्पबहुं॥४०॥ 'बहुकम्मे' त्यादि, 'बहुकम्मत्ति महाकर्मणः सर्वतः पुद्गला बध्यन्त इत्यादि वाच्यं, 'वत्थ पोग्गला पयोगसा वीससा य'त्ति यथा वस्त्रे पुद्गलाः प्रयोगतो विश्रसातश्च हीयन्ते किमेवं जीवानामपीति वाच्यं, 'साइएत्ति वस्त्रस्य सादिः पुद्गलचयः, एवं C.प्र.आ०२५२ ॥४५८॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy