________________
'कम्मकरणं ति कर्मविषयं करणं-जीववीर्य बन्धनमश्रमादिनिमित्तभूतं कर्मकरणं 'वेनायाए'त्ति विविधमात्रया कदाचित्साता कदाचिदसातामित्यर्थः ॥ 'महावेयणे इत्यादि सङ्ग्रहगाथा गतार्था ॥ षष्ठे शते प्रथमोद्देशकः ॥६-१॥
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५८॥
|६ शतके
उमेशः२ आहारोद्देशातिदेशः मृ०२३१
अनन्तरोद्देशके य एते सवेदना जीवा उक्तास्ते आहारका अपि भवन्तीत्याहारोद्देशक:
रायगिहं नगरं जाव एवं वयासी-आहारुद्देसो जो पन्नवणाए सो सम्यो निरवसेसो नेयम्वो । सेवं भंते :सेवं भंते! त्ति ( सूत्रं २३१ ) छठे सए बीओ उद्देसो संमत्तो ॥ ६-२ ॥
स च प्रज्ञापनायामिव दृश्यः, एवं चासौ-नेरइया णं भंते ! किं सच्चित्ताहारा १ अश्चित्ताहारा २ मीसाहारा ३ ?, गोयमा ! नो सञ्चित्ताहारा १ अचित्ताहारा २ नो मीसाहारा ३' इत्यादि । पष्ठशते द्वितीयोद्देशकः ।। ६-२॥
अनन्तरोदेशके पुद्गला आहारतश्चिन्तिताः, इह तु बन्धादित इत्येवंसम्बन्धस्य तृतीयोद्देशकस्यादावर्थसङ्ग्रहगाथाद्वयम्बहुकम्मवत्थपोग्गलपयोगसावीससा य सादीए । कम्महितीथिसंजय सम्मट्टिी य सन्नी य ॥ ३९ ॥ भविए दंसण पज्जत्त भासअपरित्त नाणजोगे य । उवओगाहारगसुहमचरिमबंधी य अप्पबहुं॥४०॥
'बहुकम्मे' त्यादि, 'बहुकम्मत्ति महाकर्मणः सर्वतः पुद्गला बध्यन्त इत्यादि वाच्यं, 'वत्थ पोग्गला पयोगसा वीससा य'त्ति यथा वस्त्रे पुद्गलाः प्रयोगतो विश्रसातश्च हीयन्ते किमेवं जीवानामपीति वाच्यं, 'साइएत्ति वस्त्रस्य सादिः पुद्गलचयः, एवं
C.प्र.आ०२५२
॥४५८॥