SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ ४५९॥ किं जीवानामप्यसौ ? इत्यादि प्रश्नः, उत्तरं च वाच्यं 'कम्नहि' ति कर्म्मस्थितिर्वाच्या, 'थिइ'त्ति किं स्त्री पुरुषादिर्वा कर्म बनाति ? इति वाच्यं, 'संजय'त्ति किं संयतादिः ? 'सम्मदिट्टि सि किं सम्यग्दृष्ट्यादिः ?, एवं सञ्ज्ञी भन्यो दर्शनी पर्याप्तको भाषकः परीत्तो ज्ञानी योगी उपयोगी आहारकः सूक्ष्मः चरमः 'बंधे य'त्ति एतानाश्रित्य बन्धो वाच्यः, 'अप्पबहुं' ति एषामेव स्त्रीप्रभृतीनां | कर्मबन्धकानां परस्परेणाल्पबहु [त्व ] ता बाच्येति । तत्र बहुकर्मद्वारे — से नूणं भेते ! महाकम्मस्स महाकिरियस महासवस्स महावेदणस्स सव्वओ पोग्गला बज्झति सव्वओ पोग्गला चिज्जति सव्वओ पोग्गला उवचिति सया समियं च णं पोग्गला बज्झति सया समियं पोग्गला चिज्जंति सया समियं पोग्गला उवचिजंति सया समियं च णं तस्स आया दुरूवत्ताए दुवन्नत्ताए दुगंधत्ताए दुरसत्ताए दुफासत्ताए अणिट्ठत्ताए अकंत० अप्पिय० असुभ० अमणुन्न० अमणामत्ताए अणिच्छियत्ताए अभिज्झियत्ताए अत्ताए तो उड्ढत्ताए दुक्खत्ताए नो सुहत्ताए भुजो २ परिणमंति ?, हंता गोयमा ! महाकम्मस्स तं चेव । से केणट्टेणं० ?, गोयमा ! से जहानामए-वत्थस्स अहयस्स वा घोयस्स वा तंतुगयस्स वा आणुपुब्बीए परिभुजमाणस्स सव्वओ पोग्गला बज्झति सम्बओ पोग्गला चिज्जति जाव परिणमंति से तेणद्वेणं० । से नूणं भंते ! अप्पासवस्स अप्पकम्मस्स अप्प किरियरस अप्पवेदणस्स सव्वओ पोग्गला भिजंति सव्वओ पोग्गला छिज्जंति सव्वओ पोग्गला विद्धसंति सव्वओ पोग्गला परिविद्धसंति सया समियं पोग्गला भिजंति सव्वओ पोग्गला छिजंति विद्धस्संति परिविद्धस्संति सया समियं च णं तस्स आया सुरूवत्ताए पसत्थं नेयव्वं जाव ६ शन के उद्देशः ३ महाक्रियादि मृ० २३२ ॥४५९॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy