________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५७॥
A%
६ शतके उद्देश: करणाकरणा भ्यावेदनं म०२२९ २३०
| मणकरणे वइकरणे कायकरणे कम्मकरणे, इच्चेएणं चउविहेणं असुभेणं करणेणं नेरइया करणओ असायं
वेयणं वेयंति, नो अकरणओ, से तेणटेणं । असुरकुमारा णं किं करणओ० अकरणओ०?, गोयमा ! कर| णओ, नो अकरणओ, से केणटेणं ?, गोयमा ! असुरकुमाराणं चउविहे करणे पण्णत्ते, तंजहामणकरणे वयकरणे कायकरणे कम्मकरणे, इच्चेएणं सुभेणं करणेणं असुरकुमाराणं करणओ सायं वेयणं वेयंति, नो अकरणओ, एवं जाव थणियकुमाराणं । पुढविकाइयाणं एवामेव पुच्छा, नवरं इएणं सुभासुभेणं करणेणं पुढ विकाइया करणओ वेमायाए वेयणं वेयंति, नो अकरणओ, ओरालियसरीरा सवे सुभासुभेणं वेमायाए । देवा सुभेणं सायं ॥ (सूत्रं २२९)॥ जीवा णं भंते ! किं महावेपणा महानिजरा १ महावेदणा अप्पनिजरा २ अप्पवेदणा महानिज्जरा ३ अपवेदणा अप्पनिजरा ४ ?, गोयमा ! अत्थेगतिया जीवा महावेदणा महानिजरा १ अत्थेगतिया जीवा महावेयणा अप्पनिजरा २ अत्थेगतिया जीवा अप्पवेदणा महानिजरा ३ अत्थेगतिया जीवा अप्पवेदणा अप्पनिजरा ४ । से केणटेणं० १, गोयमा ! पडिमापडिवन्नए अणगारे महावेदणे महानिजरे, छट्ठसत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिजरा, सेलेसिं पडिवन्नए अणगारे | अप्पवेदणे महानिजरे, अणुत्तरोववाइया देवा अप्पवेदणा अप्पनिजरा, सेवं भंते २ त्ति ॥ महवेदणे य वत्थे | कद्दमखंजणराए य अहिगरणी । तणहत्थे य कवल्ले करण महावेदणा जीवा ॥ ३८ ॥ (सूत्रं २३०) ॥ सेवं भंते ! | सेवं भंते ! त्ति ॥ छट्ठसयस्स पढमो उद्देसो समत्तो ॥६-१॥
A9-97
॥४५७॥