________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५८५ ।।
खलु बहवे मणुस्सा अन्नयरेसु उच्चावएस संगामेसु अभिमुहा चैव पहया समाणा कालमासे कालं किचा अन्नयरेसु देवलोएस देवत्ताए उववत्तारो भवंति से कहमेयं भंते ! एवं ?, गोयमा ! जपणं से बहुजणो अन्नमन्नस्स एवं आइक्खति जाव उववत्तारो भवंति जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाहक्खामि जाव परुवेम एवं खलु गोपमा ! तेणं कालेणं तेर्ण समरणं वेमाली नाम नगरी होत्था, वण्णओ, तत्थ णं वेसालीए णगरीए वरुणे नामं णागनतुए परिवमह अढे जाव अपरिभूए समणोवासए अभिगयजीवाजीवे जाव पडिला भेमाणे छछट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति, तर णं से वरुणे णागनतुए अन्नया कयाइ रायाभिओगेणं गणाभिओगेणं बलाभियोगेणं रहमुसले संगामे आणते समाणे छुट्टभत्तिए अट्टमभत्तं अणुवद्वेति अट्टमभत्तं अणुवद्वेत्ता कोडुंबियपुरिसे सहावेह २ एवं वदासी - खिप्पामेव भो देवाणुपिया ! चाउरघंटं आसरहं जुत्तामेव उबट्टावेह हयगयरहपवर जाब सन्नाहेत्ता मम एयमाणत्तियं पञ्चविणह, तए णं ते कोडुं वियपुरिसा जाब पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्ठावेंति हयगरह जावसन्नार्हति २ जेणेव वरुणे नागनत्तुए जाव पञ्चप्पिणंति, तए णं से वरुणे नागनचुए जेणेव मज्जणघरे तेणेव उवागच्छति जहा कूणिओ जाव पायच्छिते सव्वालंकारविभूसिए सन्नद्धबद्धे सकोरेंटमल्लदामेणं जाव धरिजमाणेणं अणेगगणनायग जाव दूयधिपाल सद्धिं संपरिवुडे मज्जणघराओ पडिनिक्खमति | पडिनिक्खमित्ता जेणेव बाहिरिया उवद्वाणसाला जेणेव चाउग्घंटे आसर हे तेणेव उवागच्छद्द उवागच्छत्ता
७ शतके
उद्देशः ९ रथमुशल संग्रामः
सू० ३०२
।।५८५ ॥