________________
*
ध्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ५८६॥
-*-**
चाउग्घंटं आसरहं दुरूहई २ हयगयरह जाव संपरिबुडे महया भडचडगर जाव परिक्खित्ते जेणेव रहमु. सले संगामे तेणेव उवागच्छइ २ त्ता रहमुसलं संगाम ओयाए, तए णं से वरुणे णागणत्तुए रहमुसलं संगामं
७शतके
जोशः ९ ओयाए समाणे अयमेयारूवं अभिग्गहं अभिगिण्हइ-कप्पति मे रहमुसलं संगाम संगामेमाणस्स जे पुटिव
रथमुशल पहणइ से पडिहणित्तए, अवसेसे नो कप्पतीति, अयमेयारूवं अभिग्गहं अभिगेण्हइ अभिगेण्हइत्ता रहमुसलं
संग्रामः संगामं संगामेति, तए णं तस्स वरुणस्स नागनत्तुयस्स रहमुसलं संगामं संगामेमाणस्स एगे पुरिसे सरिसए सू०३०२ |सरिसत्तए सरिसव्वए सरिसभंडमत्तोवगरणे रहेणं पडिरहं हव्वमागए, तए णं से पुरिसे वरुणं णागणत्तयं एवं वयासी-पहण भो वरुणा! णागणत्तुया ! प० २, तए णं से वरुणे णागणतुए तं पुरिसं एवं वदासीनो खलु मे कप्पइ देवाणुप्पिया! पुञ्बि अहयस्स पहणित्तए, तुम चेव णं पुव्वं पहणाहि, तए णं से पुरिसे वरुणे णागणत्तएणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ २ उसुं परामुसइ उसुं परामसिना ठाणं ठाति ठाणं ठिच्चा आययकन्नाययं उसुं करेइ आययकन्नाययं उसुं करेत्ता वरुणं णागणत्तुयं गाढप्पहारी करेइ, तए णं से वरुणे णागनत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे आसुरुत्ते जाव मिसिमिसेमाणे 51
प्र०मा०३२० धणुं परामुसइ धणु परामुसित्ता उसुं परामुसइ उसुं परामुसित्ता आययकन्नाययं उसुं करेइ आययकन्नाययंक २ तं पुरिसं एगाहचं कूडाहचं जीवियाओ ववरोवेइ, तए णं से वरुणे णागणतुए तेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे अबले अवीरिए अपुरिसकारपरकमे अधारणिजमितिकहु तुरए निगिण्हइ तुरए निगि
*