________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥ ३२३॥
गयं, पासतु ताव अम्हवि सके देविदे देवराया दिव्वं देविढि जाव अभिसमण्णागयं, तं जाणामो ताव सकस्स देविंदस्स देवरन्नो दिव्वं देविढि जाव अभिसमन्नागयं, जाणड़ ताव अम्हवि सके देविंदे देवराया दिव्वं देविढि जाव अभिसमण्णागयं, एवं खलु गोयमा ! असुरकुमारा देवा उडूढं उप्पयंति जाव सोहम्मो कप्पो । सेवं भंते! सेवं भंते! त्ति ॥ (सू० १४८) चमरो समत्तो ॥ ३-२ ॥
'किंपत्तियण्ण' मित्यादि, तत्र 'किंपत्तियं' ति कः प्रत्ययः - कारणं यत्र तत् किंप्रत्ययम् 'अहुणोववण्णाणं' ति उत्पन्नमात्राणां 'चरिमभवत्थाण वत्ति भवचरमभागस्थानां ?, च्यवनावसर इत्यर्थः ॥ इति तृतीयशतके द्वितीय उद्देशकः
द्वितीयोदेशके चमरोत्पात उक्तः, स च क्रियारूपः, अतः क्रियास्वरूपाभिधानाय तृतीयोदेशकः, स च -
ते काले तेणं समएणं रायगिहे नामं नगरे होत्था जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं जाव अंतेवासी मंडियपुत्ते णामं अणगारे पगतिभद्दए जाव पज्जुवासमाणे एवं वदासी कति णं भंते! किरियाओ पण्णत्ताओ ?, मंडियपुत्ता ! पंच किरियाओ पण्णत्ताओ, तंजहा - काइया अहिगरणिया पाउसिया पारियावणिया पाणाइवायकिरिया । काइया णं भंते! किरिया कतिविहा पण्णत्ता ?, मंडियपुत्ता ! दुबिहा पण्णत्ता, तंजहा- अणुवरयकायकिरिया य दुप्पउत्तकायकिरिया य । अहिगरणिया णं भंते! किरिया कतिविहा पण्णत्ता !, मंडियपुत्ता ! दुविहा पण्णत्ता, तंजहा - संजोयणाहिगरणकिरिया य निव्वत्तणाहिगरणकिरिया य । पाओसिया णं भंते! किरिया कतिविहा पण्णत्ता ?, मंडियपुत्ता ! दुविहा पण्णत्ता १, तंजहा जीव पाओसिया
३ शतके उद्देशः ३ क्रियाभेदाः मू० १४८
॥ ३२३॥