________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३२४॥
३ शतके | उद्देशः३ क्रियाभेदाः सू०१४९
*
य अजीवपादोसिया य । पारियावणिया णं भंते ! किरिया कइविहा पण्णत्ता?, मंडियपुत्ता! दुविहा पण्णत्ता, तंजहा-सहस्थपारियावणिया य परहत्थपारियावणिया य। पाणाइवायकिरिया णं भंते! पुच्छा, पाणाइवायकिरिया कइविहा पण्णत्ता?, मंडियपुत्ता! दुविहा पण्णत्ता, तंजहा-सहत्थपा. परहत्थपा० किरिया य ॥ (सू० १४९) ।। | तेणं कालेण'मित्यादि, तत्र 'पंच किरियाओं'त्ति करणं क्रिया, कर्मबन्धनिबन्धना चेष्टेत्यर्थः 'काइय'त्ति चीयत इति | कायः-शरीरं तत्र भवा तेन वा निवृत्ता कायिकी?, 'अहिगरणिय'त्ति अधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणं-अनुष्ठानविशेषः बाह्यं वा वस्तु चक्रखङ्गादि तत्र भवा तेन वा निवृत्तेत्याधिकरणिकी २, 'पाउसिय'त्ति प्रद्वेषो-मत्सरस्तत्र भवा तेन वा निवृत्ता स |एव वा प्राद्वेषिकी ३, 'पारितावणिय'त्ति परितापनं परितापा-पीडाकरणं तत्र भवा तेन वा निवृत्ता तदेव वा पारितापनिकी ४, | 'पाणातिवायकिरियत्ति प्राणातिपात:-प्रसिद्धस्तद्विषया क्रिया प्राणातिपात एव वा क्रिया प्राणातिपातक्रिया ५ । 'अणुवरयकायकिरिया यत्ति अनुपरतः-अविरतस्तस्य कायक्रियाऽनुपरतकायक्रिया, इयमविरतस्य भवति, 'दुप्पउत्तकायकिरिया य'त्ति दुष्टं प्रयुक्तो दुष्प्रयुक्तः स चासौ कायश्च दुष्प्रयुक्तकायस्तस्य क्रिया दुष्प्रयुक्तकायक्रिया. अथवा दुष्टं प्रयुक्तं-प्रयोगो यस्य स दुष्प्रयुक्त| स्तस्य कायक्रिया, इयं प्रमत्तसंपतस्यापि भवति, विरतिमतः प्रमादे सति कायदुष्टप्रयोगस्य सद्भावात् , 'संजोयणाहिगरणकिरिया | यति संयोजनं हलगरविषकूटयन्त्राद्यङ्गानां पूर्वनिवर्चितानां मीलमं तदेवाधिकरणक्रिया संयोजनाधिकरणक्रिया. 'निव्वत्तणाहि|गरणकिरिया यत्ति निवर्त्तनं-असिशक्तितोमरादीनां निष्पादनं तदेवाधिकरणक्रिया निवर्तनाधिकरणक्रिया, 'जीवपाओसिया
*****
प्रा०२८१
॥३२४॥
****