________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३२५॥
३ शतके उद्देशः३ क्रियाभेदाः मू०१५०
यत्ति जीवस-आत्मपरतदुभयरूपस्योपरि प्रद्वेषाद् या क्रिया प्रद्वेषकरणमेव वा, 'अजीवपाउसिया यति अजीवस्योपरि प्रद्वेषाद्या क्रिया प्रद्वेषकरणमेव वा, 'सहत्थपारितावणिया यति वहस्तन खस्य परस्य तदुभयस्य वा परितापनाद्-असातोदीरणाद्या क्रिया परितापनाकरणमेव वा सा खहस्तपारितापनिकी, एवं परहस्तपारितापनिक्यपि, एवं प्राणातिपातक्रियाऽपि । उक्ताः क्रियाः अथ तज्जन्यं कर्म तद्वेदनां चाधिकृत्याह
पुब्धि भंते। किरिया पच्छा वेदणा पुवि वेदणा पच्छा किरिया ?, मंडियपुत्ता! पुब्वि किरिया पच्छा वेदणा, णो पुब्बि वेदणा पच्छा किरिया ॥ (सूत्रं १५०) अस्थि णं भंते! समणाणं निग्गंधाणं किरिया कजइ, हंता! अस्थि । कहं ण भते! समणाणं निग्गंथाणं किरिया कजइ ?, मंडियपुत्ता ! पमायपञ्चया जोगनिमित्तं च, एवं खलु समणाणं निग्गंथाणं किरिया कजति ॥ (सूत्रं १५१)॥
'पुब्धि भंते ! इत्यादि, क्रिया-करणं तज्जन्यत्वात्कर्मापि किया, अथवा क्रियत इति क्रिया-कमैव, वेदना तु कर्मणोऽनुभवः, मा च पश्चादेव भवति, कर्मपूर्वकत्वात्तदनुभवस्येति ।। अथ क्रियामेव खामिभावतो निरूपयन्नाह-'अस्थि ण'मित्यादि, अस्त्ययं पक्षो यदुत क्रिया क्रियते-क्रिया भवति, प्रमादप्रत्ययात् यथा दुष्प्रयुक्तकायक्रियाजन्यं कर्म, योगनिमित्तं च यथैर्यापथिकं कर्म ।। क्रियाधिकारादिदमाह
जीवे णं भंते ! सया समियं एयति यति चलति फंदइ घट्टइ खुब्भइ उदीरइ तं तं भावं परिणमति, हन्ता ! मंडियपुत्ता! जीवे णं सया समियं एयति जावत तं भावं परिणमइ । जावं च णं भंते ! से जीवे
॥३२५॥