________________
सया समितं जाव परिणमइ तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति ?, णो तिण? समझे, से व्याख्या-1 केणटेणं भंते ! एवं वुच्चइ-जावं च से जीवे सया समितं जाव अंते अंतकिरिया न भवति?, मंडियपुत्ता!
३ शतके प्रज्ञप्तिः जात्रं च जीवे सम्म समिजाव परिणमनिला चसे जावे आरंभइ सारंभइ समारंभइ आरंभ
उशः३ अभयदेवी
एजनादावयदृइ सारं बहसमारंभ व आरंभामार्ग मानला समारंभमणे आरंभे वट्टमाणे सारंभे वट्टमाणे या वृत्तिः
__ मोक्षः इस प्रारंभ कमा बही पाणा भूगाणे जीका सम्पूर्ण दुखावणयाए सोशावणयाए जूरावणयाए सू०१५१ ॥३२६॥
तिच्यावणयार विहायणयाए परियावणयाए वदृइ, से तेणटेणं मंडियपुत्ता! एवं वुच्चइ-जावं च णं से | | जीवे सया समियं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवइ ।। जीवे ण भते ! सया ममियं णो एयह जाव नो तं तं भावं परिणमइ ?, हंता मंडियपुत्ता! जीवे णं सया स
कामा०१८२ मियं जाव नो परिणमति । जावं च णं भंते ! से जीवे नो एयति जाव नो तं तं भावं परिणप्रति तावं च एं तस्स जीवस्स अंते अंततिरिया भवइ?, हंता! जाव भवति । से केणढणं भंते! जाव भवति?, मंडियपुत्ता! जावं च णं से जीवे सया समियं णो एयति जाव णो परिणमइ तावं च णं से जीवे नो आरंभइ नो सारंभइ नो समारंभइ नो आरंभे वइ णो सारंभे वदृइ णो समारंभे वट्टइ अणारंभमाणे असारंभमाणे असमारंभमाणे आरंभे अवदृमाणे सारंभे अवमाणे ममारंभे अवदृमाणे बहणं पाणाणं ४ अदुक्खावणयाए जाव अपरियावणयाए वइ । से जहानामए केइ पुरिसे सुकं तणहत्थयं जायतेयंसि पक्खिवेजा, से नणं मंडियपुत्ता! से
4%%%A4%2587
हा।३२६॥