________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३२२॥
A%ACROS
जाब अभिसमन्नागया, ठिती सागरोवमं, महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ॥ (मृत्रं १४७)
'ओहयमणसंकप्पेत्ति उपहतो-ध्वस्तो मनसः सङ्कल्पो-दर्पहर्षादिप्रभवो विकल्पो यस्य स तथा, "चिंतासोगसागरमणु- ३ शतके पविढे'त्ति चिन्ता-पूर्वकृतानुस्मरणं शोको-दैन्यं तावेव सागर इति विग्रहोऽतस्तं 'करतलपल्हत्थमुहे'त्ति करतले पर्यस्तं-अधो
उद्देशः २
असुराणां मुखतया न्यस्तं मुखं येन स तथा, 'जस्समम्हिमनुपभावेणं ति यस्य प्रभावेण इहागतोऽसि-भवामीति योगः, किंभूतः सन्नि
सौधर्मगमत्याह-'अकिट्टे'त्ति 'अकृष्टः' अविलिखितः अक्लिष्टो वा-अबाधितो, निर्वेदनमित्यर्थः, एतदेव कथमित्याह-'अव्वहिए'त्ति अन्य
नेहेतु थितः, अताडितत्वेऽपि ज्वलनकल्पकुलिशसन्निकर्षात्परितापः स्यादतस्तं निषेधयन्नाह-'अपरिताविए'त्ति, 'इहमागए इत्यादि विव- सू०१४८ क्षया पूर्ववव्याख्येयं, 'इहेव अजे'त्यादि, इहैव स्थाने 'अद्य' अमिनहनि 'उपसंपद्य प्रशान्तो भूत्वा विहरामीति ॥ पूर्वमसुराणां भवप्रत्ययो वैरानुबन्धः सौधर्मगमने हेतुरुक्तः, अथ तत्रैव हेत्वन्तराभिधानायाह
किंपत्तियं णं भंते ! असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो?, गोयमा ! तेसिणं देवाणं | अहणोववन्नगाण वा चरिमभवत्थाण वा इमेयारूवे अज्झथिए जाव समुप्पज्जइ-अहो णं अम्हेहिं दिव्वा देविड्ढी लद्धा पत्ता जाव अभिसमन्नागया जारिसिया णं अम्हेहिं दिव्या देविड्ढी जाव अभिसमन्नागया तारिसिया णं सक्केणं देविदेणं देवरना दिव्वा देविड्ढी जाव अभिसमन्नागया जारिसिया णं सक्केणं देविदेणं देवरन्ना जाव अभिसमन्नागया तारिसिया णं अम्हेहिवि जाव अभिसमन्नागया, तं गच्छामो णं सक्कस्स देविं
IMI|३२२॥ दस्स देवरन्नो अंतियं पाउन्भवामो, पासामो ताव सक्कस्स देविंदस्स देवरन्नो दिव्वं देविढि जाव अभिसमन्ना- आ०१८०
AUR
SES