________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥५६५॥
भृक्षोदेन वाssहारो येषां ते क्षोदाहाराः 'कुणिमाहारे'ति कुणपः- शबस्तद्रसोऽपि वसादि: कुणपस्तदाहाराः । ' ते णं'ति ये तदानीं क्षीणावशेषाश्चतुष्पदाः केचन भविष्यन्ति ' अच्छ' ति ऋक्षाः 'तरच्छ 'ति व्याघ्रविशेषाः 'परस्सर 'ति शरभाः, 'ढंक'त्ति काकाः 'मदुग' ति मद्रवो - जलवायसाः 'सिहि' त्ति मयूराः । सप्तमशते षष्ठः ।। ७-६ ।।
B4
अनन्तरोद्देश के नरकादावृत्पतिरुक्ता सा च संवृतानाम्, अर्थतद्विपर्ययभूतस्य संवृतस्य यद्भवति तत्सप्तमोद्देश के आह
संवुडस्स णं भंते ! अणगारस्म आउत्तं गच्छमाणस्स जाव आउत्तं तुयट्टमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्म वा निक्विवमाणस्स वा तस्स णं भंते! किं ईरियावहिया किरिया कज्जह संपराइया किरिया कज्जइ १, गोयमा ! संवुडस्म णं अणगारस्स जाव तस्म णं ईरियावहिया किरिया कज्जइ, णो संपराइया किरिया कज्जइत्ति । से केणट्टेणं भंते ! एवं वुञ्चइ संवुडस्म णं जाव संपगइया किरिया कज्जइ १, गोयमा ! जस्स णं कोहमाणमाया लोभा वोच्छिन्ना भवंति तस्म णं ईरियावहिया किरिया कज्जइ, तहेब जाव उस्सुतं रीयमाणस्स संपराइया किरिया कजइ, से णं अहासुत्तमेव रीयह, से तेणट्टेणं गोयमा ! जाव नो संपराईया किरिया कज्जइ ॥ (सूत्रं २८८ ) ।। रूवी भंते! कामा अरूबी कामा ?, गोयमा ! रूवी कामा समणाउसो !, नो अरूवी कामा । सचित्ता भंते! कामा अचित्ता काना ?, गोयमा सचित्तावि कामा, अचित्तावि कामा । जीवा भंते! कामा अजीवा कामा?, गोयमा ! जीवावि कामा, अजीवावि
७ शतके
उद्देशः ७
संवृतस्वर्या
पथिकीकामभोग विचारः
सू० २८८
॥ ५६५॥ प्र०आ०३०९
•