SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ 44 % व्याख्याप्रज्ञप्तिः अभयदेवी या पत्तिः ॥५९५॥ SAMAC4064-%C4% कथमेतदस्तिकायवस्तु मन्य इति वितर्कार्थः 'एवम्' अमुना चेतनादिविभागेन भवतीति, एषां समुल्लापः, 'इमा कहा अविपकड'ति इयं कथा-एषाऽस्तिकायवक्तव्यताऽप्यानुकूल्येन प्रकृता-प्रक्रान्ता, अथवा न विशेषेण प्रकटा अविप्रकटा, 'अविउप्पकड'ति ७ शतके पाठान्तरं, तत्र अविद्वत्प्रकृताः-अविज्ञप्रकृता अथवा न विशेषात् उत्-प्राबल्यतश्च प्रकटा अव्युत्प्रकटा 'अयं चत्ति अयं पुनः उद्देशः१० कालोदाय्य'तं चेयसा' इति यस्माद्वयं सर्वमस्तिभावमेवास्तीति बदामः तथाविधसंवाददर्शनेन भवतामपि प्रसिद्धमिदं तत्-तस्मात् 'चेतसा' ४ाधिकार * मनसा 'वेदसति पाठान्तरे ज्ञानेन प्रमाणाबाधितत्वलक्षणेन 'एयमटुंति अमुमस्तिकायस्वरूपलक्षणमर्थ स्वयमेव 'प्रत्युपेक्षध्वं' सू०३०४ पर्यालोचयतेति, 'महाकहापडिवन्नेत्ति महाकथाप्रबन्धेन महाजनस्य तत्त्वदेशनेन, 'एयंसि णंति एतस्मिन् उक्तस्वरूपे 'चकिया केइ'त्ति शक्नुयात् कश्चित् ॥ 'एयंसिणं भंते ! पोग्गलस्थिकायंसि'इत्यादि, अयमस्य भावार्थ:-जीवसम्बन्धीनि पापकर्माण्य शुभस्वरूपफललक्षणविपाकदायीनि पुद्गलास्तिकाये न भवन्ति, अचेतनत्वेनानुभववर्जितत्वात्तस्य, जीवा| स्तिकाय एव च तानि तथा भवन्ति, अनुभवयुक्तत्वात्तस्येति । प्राकालोदायिप्रश्नद्वारेण कर्मवक्तव्यतोक्ता, अधुना तु तत्प्रश्नद्वारेणैव तान्येव यथा पापफल विपाकादीनि भवन्ति तथोपदिदर्शयिषुः एत्थ णं से' इत्यादि संविधानकशेषभणनपूर्वकमिदमाह तए णं.समणे भगव महावीरे अन्नया कयाइ रायगिहाओ णयशओ गुणसिलए(या)चेइए(या) पडिनिक्खमति बहिया जणवयविहारं विहरह,तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे गुणसिले णाम चेइए होत्या, तए णं ॥५९५॥ समणे भगवं महावीरे अन्नया कयाइ जाव समोसढे परिसा पडिगया,तए णं से कालोदाई अणगारे अन्नया कयाइ 20-450456-461% - कमा
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy