SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३१॥ ३ शतके उद्देशः २ वीरक्षामणं चमरनिर्भ यता | म०१४४ शेखरकविस्तारो यस्य स तथा ॥ 'सालंबहत्याभरणे'त्ति सह आलम्बेन-प्रलम्बेन वर्तन्ते सालम्बानि तानि हस्ताभरणानि यस्य अधोमुखगमनवशादसौ सालम्बहस्ताभरणः 'कक्खागयसेयंपिव'त्ति भयातिरेकात् कक्षागतं खेदमिव मुश्चयन् , देवानां किल खेदो न भवतीति संदर्शनार्थः पिवशब्दः 'झत्ति वेगेणं ति वेगेन समवपतितः, कथं ?-'झगिति' झटितिकृत्वा . तए णं तस्स सक्कस्स देविंदस्स देवरन्नो इमेयारूवे अज्झथिए जाव समुप्पजित्था-नो खलु पभू चमरे असुरिंदे असुरराया नो खलु समस्थे चमरे असुरिंदे असुरराया नोखलु विसए चमरस्स असुरिंदस्स असुररन्नो अप्पणो निस्साए उड्ढे उप्पइत्ता जाव सोहम्मो कप्पो, णण्णत्थ अरिहंते वा अरिहंतचेइयाणि वा अणगारे वा भावियप्पणो णीसाए उड्ढे उप्पयति जाव सोहम्मो कप्पो, तं महादुकवं खलु तहारूवाणं अरहंताणं भगवंताणं अणगाराण य अच्चासायणाएत्तिकटु ओहिं पउंजति २ ममं ओहिणा आंभोएति २ हा हा अहो हतोऽहमंसित्तिकटु ताए उक्किट्ठाए जाव दिव्वाए देवगतीए वजस्स वीहिं अणुगच्छमाणे २ तिरियमसंखेजाणं दीवसमुद्दाणं मज्झमज्झेणं जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छइ २ ममं चउरंगुलमसंपत्तं वजं पडिसाहरइ (सूत्रं १४४) अवियाई मे गोयमा! मुट्ठिवाएणं केसग्गे वीइत्था, तए णं से सक्के देविंदे देवराया वजं पडिमाहरित्ता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदइ नमसइ २ एवं वयासी-एवं खलु भंते! अहं तुम्भं नीसाए चमरेणं असुरिंदेणं असुररन्ना सयमेव अचासाइए, तए णं मए परिकुविएणं समाणेणं चमरस्स असुरिंदस्स असुररन्नो वहाए बजे निसट्टे, तए णं मे इमेयारूवे अज्झथिए प्र०आ०१७५ SCRIBE ॥३१३॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy