________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३१४॥
३ शतके | उद्देशः२ वीरक्षामणं चमरनिर्भ
यता स०१४५
जाव समुप्पजित्था-नो खलु पभू चमरे असुरिंदे असुरराया तहेव जाव ओहिं पउंजामि देवाणुप्पिए ओहिणा आभोएमि हा हा अहो हतोमीतिक ताए उक्किट्ठाए जाव जेणेव देवाणुप्पिए तेणेव उवागच्छामि देवाणुप्पियाणं चउरंगुलमसंपत्तं वजं पडिसाहरामि वजपडिसाहरणट्टयाए णं इहमागए इह समोसढे इह संपत्ते इहेव अन्ज उवसंपजित्ताणं विहरामि, तं खामेमि णं देवाणुप्पिया! खमंतु णं देवाणुप्पिया! खमंतु मरहंतु णं देवाणुप्पिया! णाइभुज्जो एवं पकरणयाएत्तिकटु ममं वंदइ नमसइ २ उत्तरपुरच्छिमं दिसीभागं अवक्कमइ २ वामेणं पादेणं तिक्खुत्तो भूमि दलेइ २ चमरं असुरिंदं असुररायं एवं वदासी-मुक्कोऽसि णं भो चमरा ! असु- रिंदा असुरराया ! समणस्स भगवओ महावीरस्स पभावेणं, न हि ते दाणिं ममाओ भयमत्थीतिकट्टु जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए॥ (सू०१४५)
'पभुत्ति शक्तः 'समत्थे त्ति सङ्गतप्रयोजनः 'हा हा' इत्यादेः संस्कारोऽयं-हा हा अहो! हतोऽहमस्मीतिकृत्वा, व्यक्तं चैतत् । 'अवियाईति, 'अपिच' इत्यभ्युच्चये 'आई'ति वाक्यालङ्कारे 'मुढिवाएणं'ति अतिवेगेन वज्रग्रहणाय यो मुष्टेबन्धने वात उत्पन्नोऽसौ मुष्टिवातस्तेन 'केसग्गे'त्ति केशाग्राणि 'वीइत्था' वीजितवान् । 'इहमागए'त्ति तिर्यग्लोके 'इह समोसड्ढ़े'त्ति सुसमारपुरे 'इह संपत्ते ति उद्याने 'इहेवत्ति इहैवोद्याने 'अजे'ति 'अद्य' अस्मिन्नहनि अथवा हे आर्य !-पापकर्मवहिर्भूत ! 'आर्य! वा-स्वामिन् ! 'उवसंपजित्ताणं ति 'उपसंपद्य उपसंपन्नो भूत्वा 'विहरामि' व 'नाइभुजोति नैव भूयः 'एवं पकरणयाएति एवं प्रकरणतायां वर्तिष्य इति शेषः, 'दाणिति इदानी सम्प्रतीत्यर्थः ॥ इह लेष्ट्वादिकं पुद्गलं क्षिप्तं गच्छन्तं क्षेपकमनुष्य
॥३१४॥