SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आ०२२६ ५ शतके उद्देशः६ अल्पायुष्कतादिविचार सू०२०३ | धर्मार्थ प्राणातिपातमृपावादापासुकदानं च कर्त्तव्यमापन्नमिति, अत्रोच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः १, यतो यतिधव्याख्या शिक्तस्य गृहस्थस्य द्रव्यस्तवद्वारेण प्राणातिपातादिकमुक्तमेव प्रवचने, दानाधिकारे श्रूयते-द्विविधाः श्रमणोपासका:-संविग्नभाविता प्रज्ञप्तिः | लुब्धकदृष्टान्तभाविताश्च भवन्ति, यथोक्तम्-"संविग्गभावियाणं लोद्धयदिटुंतभावियाणं च। मोत्तण खेत्तकाले भावं च कर्हिति अभयदेवीया वृत्तिः सु छं ॥१॥" तत्र लुब्धकदृष्टान्तभाविता आगमार्थानभिज्ञत्वाद्यथाकथञ्चिद्ददति, संविनभावितास्त्वागमज्ञत्वात्साधुसंयमबाधापरि हारित्वाचदपष्टम्भकत्वाचौचित्येन, आगमश्चैवम्-'संथरणंमि असुद्धं दोण्हवि गेण्हंतदितयाणऽहियं । आउरदिईतेणं तं चेव हियं असं॥४०९॥ थरणे ॥१॥" तथा "नायागयाणं कप्पणिज्जागं अन्नपाणाईणं दवाण” मित्यादि, अथवेहापासुकदानमल्पायुष्कतायां मुख्य | कारणं, इतरे तु सहकारिकारणे इति व्याख्येयं, प्राणातिपातनमृषावादनयोनिविशेषणत्वात, तथाहि-प्राणानतिपात्याधार्मादिकरणतो मृषोक्त्वा यथा भोः साधो ! स्वार्थमिद सिदं भक्तादि कल्पनीयं चातो नानेषणीयमिति शइका कार्येति, ततः प्रतिलभ्य | तथा कर्म कुर्वन्तीति प्रक्रम इति, गम्भीरार्थ चेदं सूत्रमतोऽन्यथाऽपि यथाऽऽगमं भावनीयमिति ।। अथ दीर्घायुष्कताकारणान्याह'कहन्न'मित्यादि, भवति हि जीनदयादिमतो दीर्घमायुः, यतोऽत्रापि तथैव भवन्ति दीर्घायुषं दृष्ट्वा वक्तारो-जीवदयादि पूर्व कृतमनेन तेनाय दीर्घायुः संवृत्तः, तथा सिद्धमेव वधादिविरतेभ्घमायुम्तस्य देवगतिहेतुत्वात्, आह च-" अणुव्वयमहब्बएहि य बालतवो|ऽकामनिजराए य । देवाउयं निबंधइ सम्मट्टिो य जो जीवो ॥१॥" देवगतौ च विवक्षया दीर्घमेवायुः, दानं चाश्रित्येहैव वक्ष्यति| "समणोवासयस्स णं भंते ! तहारूवं समणं वा २ फासुएणं २ असण ४ मेणं पडिलामेमाणस्स किं कज्जइ ?, गोयमा ! एगंतसो ल निजरा कजई"त्ति, यच्च निर्जराकारणं तद्विशिष्टदीर्घायुःकारणतया न विरुद्धं, महाव्रतवदिति, व्याख्यानान्तरमपि पूर्ववदेवेति ॥ ॥४० ॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy