________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥४३४ ॥
तिभद्दए जाव विहरति, तए णं से नियंठीपुत्ते अण० जेणामेव नारयपुत्ते अणगारे तेणेव उवागच्छइ २ नारयपुत्तं अण० एवं वयासी-सव्वा पोग्गला ते अज्जो ! किं सअड्ढा समज्झा सपएसा उदाहु अणडूढा अमज्झा अपएसा ?, अजोत्ति नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वयासी- सव्वपोग्गला मे अजो ! सअड्डा समज्झा सपदेसा, नो अणड्डा अमज्झा अप्पएसा, तए णं से नियंठिपुत्ते अणगारे नारयपुत्तं अ० एवं वदासि-जति णं ते अज्जो ! सव्वपोग्गला सअड्ढा समज्झा सपदेसा, नो अणड्ढा अमज्झा अपदेसा किं दव्वादेसेणं अज्जो ! सव्वपोग्गला सअड्ढा समज्झा सपदेसा, नो अणड्ढा अमज्झा अपदेसा! खेनादेसेणं अज्जो ! सव्यपोग्गला सअड्ढा समज्झा सपएसा तहेव चेव, कालादेसेणं तं चेव, भावादेसेणं अज्जो ! तं चेव, तए णं से नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वदासी - दव्वादेसेणवि मे अज्जो ! सव्वपोग्गला सअडूढा समज्झा सपदेसा, नो अणड्ढा अमज्झा अपदेसा, खेत्ताएसेणवि सब्वे पोग्गला सअड्ढा तह चेव, कालादेसेणवि, तं चैव भावादेसेणवि । तए णं से नियंठीपुत्ते अण० नारयपुत्तं अणगारं एवं वयासी-जति णं हे अज्जो ! दव्वादेसेणं सव्वपोग्गला सअड्ढा समज्झा सपएसा, नो अणंडूढा अमज्झा अपएसा, एवं ते परमापोग्गलेवि सअड्ढे समज्झे सपएसे, गो अणड्ढे अमज्झे अपएसे, जति णं अज्जो ! खेत्तादेसेणवि सव्वपोग्गला सअ० ३ जाव एवं ते एगपएसोगाढेवि पोग्गले सअडूढे समज्झे सपएसे, जति णं अज्जो ! कालादेसेणं सव्वपोग्गला सअड्ढा • समज्झा सपएसा, एवं ते एगसमयठितीएवि पोग्गले ३ तं चेव, जति णं अजो !
५ शतके शः ८ समदेशादिः मू०२२०
|| ४३४ ॥