SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३९॥ ५ शतके उद्देशः३ अतिमुक्तक मुनिः . मृ०१८७ 'तेण'मित्यादि, 'कुमारसमणेत्ति पडूवर्षजातस्य तस्य प्रव्रजितत्वात्, आह च-"छब्बरिसो पब्वइओ निग्गंथं रोइऊण पावयणं ति, एतदेव चाश्चर्यमिह, अन्यथा वर्षाष्टकादारान प्रव्रज्या स्यादिति, 'कक्खपडिग्गहरयहरणमायाए'त्ति कक्षायां प्रतिग्रहक रजोहरणं चादायेत्यर्थः 'णाविया मेंति 'नौका' द्रोणिका में ममेयमिति विकल्पयन्निति गम्यते 'नाविओ विव नावं'ति नाविक इव-नौवाहक इव 'नाव' द्रोणीम् 'अयंति असावतिमुक्तकमुनिः प्रतिग्रहकं प्रवाहयन्नभिरमते, एवं च तस्य रमणक्रिया | बालावस्थाबलादिति, 'अबक्खु'त्ति 'अद्राक्षुः' दृष्ठवन्तः, ते च तदीयामत्यन्तानुचितां चेष्टां दृष्ट्रा तमुपहसन्त इव भगवन्तं पप्रच्छुः, | एतदेवाह-'एवं खलु'इत्यादि, 'हीलेह'त्ति जात्याधुघट्टनतः 'निंदहति मनसा 'खिंसह'त्ति जनसमक्षं 'गरहह'त्ति तत्समक्षम् 8 | 'अवमण्णह'त्ति तदुचितप्रतिपत्त्यकरणेन 'परिभवह'त्ति क्वचित्पाठस्तत्र परिभवः-समस्तपूर्वोक्तपदाकरणेन 'अगिलाए'त्ति 'अग्लान्या' अखेदेन 'संगिण्हह'त्ति 'सङ्ग्रहीत' स्वीकुरुत 'उवगिण्हहत्ति 'उपगृहीत' उपष्टम्भं कुरुत, एतदेवाह-'वेयावडियं'ति वैयावृत्त्यं कुरुतास्येति शेषः, 'अंतकरें चेव'त्ति भवच्छेदकरः, स च दूरतरभवेऽपि स्यादत आह-'अंतिमसरीरिए चेव'त्ति | चरमशरीर इत्यर्थः । यथाऽयमतिमुक्तको भगवच्छिष्योऽन्तिमशरीरोऽभवत् एवमन्येऽपि यावन्तस्तच्छिष्या अन्तिमशरीराः संवृत्तास्तावतो दर्शयितुं प्रस्तावनामाह तेणं कालेणं २ महासुक्काओ कप्पाओ महासग्गाओ महाविमाणाओ दो देवा महिड्ढीया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउन्भूया, तए णं ते देवा समणं भगवं महावीरं मणसा बंदति नमसंति मणसा चेव इमं एयारूवं बागरणं पुच्छति-कति णं भंते ! देवाणुप्पियाणं अंतेवासीसयाई आ०२१९ ॥३९५॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy