________________
C
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३९४॥
गर्भान्तरसङ्क्रमणलक्षणमाश्चर्यमुक्तम् , अथ तच्छिष्यसम्बन्धि तदेव दर्शयितुमाहतेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अइमुत्ते णाम कुमारसमणे पगतिभदए
५शतके
उद्देशः ३ | जाव विणीए, तए णं से अइमुत्त कुमारसमणे अण्णया कयाइ महावुट्टिकायंसि निवयमाणंसि कक्खपडिग्ग-16
४ अतिमुक्तकहरयहरणमायाए बहिया संपट्ठिए विहाराए, तए णं से अइमुत्ते कुमारसमणे वाहयं वहमाणं पासइ २ मट्टि- मुनिः याए पालिं बंधइ णाविया मे २ नाविओविव णावमयं पडिग्गहगं उदगंसि कटूटु पब्वाहमाणे २ अभिरमइ, तं च थेरा अद्दक्खु, जेणेव समणे भगवं० तेणेव उवागच्छति २ एवं वदासी-एवं खल देवाणुप्पियाणं अंतेवासी अतिमुत्ते णामं कुमारसमणे से णं भंते ! अत्तिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहिं सिज्झिहिति जाव अंतं | करेहिति ?, अज्जो समणे भगवं महावीरे ते थेरे एवं वयासी-एवं खलु अजो ! मम अंतेवासी अइमुत्ते णाम | कुमारसमणे पगतिभद्दए जाव विणीए से णं अइमुत्ते कुमारसमणे इमेणं चेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति, तं मा णं अज्जो! तुम्भे अतिमुत्तं कुमारसमणं हीलेह निंदह खिंसह गरहह अवमन्नह, तुम्भे णं देवाणुप्पिया! अतिमुत्तं कुमारसमणं अगिलाए संगिण्हह अगिलाए उवगिण्हह अगिलाए भत्तणं पाणेणं विणयेणं वेयावडियं करेह, अइमुत्ते णं कुमारसमणे अंतकरे चेव अंतिमसरीरिए चेव, तए णं ते थेरा भगवंतो समणेणं भगवया म० एवं वुत्ता समाणा समणं भगवं महावीरं वंदति नमसंति अइमुत्तं कुमारसमणं अगिलाए संगिण्हंतित्ति जाव वेयावडियं करेति ॥ (सूत्रं १८७)
COCAL