________________
*
ध्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५७६।।
****
*
भंते ! किं इहगए पोग्गले परियाइत्ता विउव्वइ,तत्थगए पोग्गले परियाहत्ता विउव्वति,अन्नत्थगए पोग्गले परियाइत्ता विकुव्वई?, गोयमा ! इहगए पोग्गले परियाइत्ता विकुव्वद, नो तत्थगए पोग्गले परियाइत्ता विकुव्वइ, नो
७ शतके
उदेशः ८ अन्नत्यगए पोग्गले जावविकुब्वति, एवं एगवन्नं अणेगरूवं चउभंगो जहा छट्टसए नवमे उद्देसए तहा इहावि
विकुर्वणे भाणियव्वं, नवरं अणगारे इहगयं इहगए चेव पोग्गले परियाइत्ता विकुव्वइ, सेसं तं चेव जाव लुक्खपोग्गलं
पुद्गलादानं निद्धपोग्गलत्ताए परिणामेत्तए ?, हता पभू, से भंते ! किं इहगए पोग्गले परियाइत्ता जाव नो अन्नत्थगए सू०२९८ पोग्गले परियाइत्ता विकुब्वइ ॥ (सूत्रं २९८)॥
'असंवुडे ण'मित्यादि, 'असंवृतः' प्रमत्तः 'इहगए'त्ति इह प्रच्छको गौतमस्तदपेक्षया इहशब्दवाच्यो मनुष्यलोकस्ततश्च 'इहगतान्' नरलोकव्यवस्थितान् 'तत्थगए'त्ति वैक्रियं कृत्वा यत्र यास्यति तत्र व्यवस्थितानित्यर्थः 'अन्नत्थगए'त्ति उक्तस्थान-3 द्वयव्यतिरिक्तस्थानाश्रितानित्यर्थः 'नवरं ति अयं विशेषः-'इहगए' इति इहगतः अनगार इति इहगतान् पुद्गलानिति च वाच्यं, तत्र तु देव इति तत्रगतानिति चोक्तमिति ॥ अनन्तरं पुद्गलपरिणामविशेष उक्तः, स सङ्ग्रामे सविशेषो भवतीति सङ्ग्रामविशेषवक्तव्यताभणनाय प्रस्तावयन्नाह__णायमेयं अरहया सुयमेयं अरहया विनायमेयं अरहया महासिलाकंटए संगामे २॥ महासिलाकंटए णं भंते ! संगामे वट्टमाणे के जइत्था के पराजइत्था ?, गोयमा! वजी विदेहपुत्ते जइत्था, नवमल्लई नवलेच्छई कासीकोससगा अट्ठारसवि गणरायाणो पराजइत्था ॥ तए णं से कोणिए राया महासिलाकंटकं संगामं
॥५७६॥
***