________________
64545 A
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५७७॥
७शतके उद्देशः १ महाशिलाकंटक: |मू० २९९
%
प्र०आ.३१५
उबट्टियं जाणित्ता कोडंबियपुरिसे सहावेइ २ एवं बयासी-खिप्पामेव भो देवाणुप्पिया! उदाई हत्थिरायं पडिकप्पेह हयगयरहजोहकलियं चाउरंगिणिं सेणं सन्नाह २त्ता मम एयमाणत्तियं खिप्पामेब पच्चप्पिणह । तए णं. ते कोडंबियपुरिसा कोणिएणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठ जाव अंजलिं कहु एवं सामी! तहत्ति आणाए विणएणं वयणं पडिसुणंति २ खिप्पामेव छेयायरियोवएसमतिकप्पणाविकप्पेहिं सुनिउणेहिं एवं जहा उववाइए जाव भीमं संगामियं अउज्झं उदाइं हत्थिरायं पडिकति हयगय जाव सन्नाति २ जेणेव कूणिए राथा तेणेव उवागच्छइ, तेणेव उवागच्छइत्ता करयल• कूणियस्स रन्नो तमाणत्तियं पञ्चप्पिणंति, तए णं से कृणिए राया जेणेव मजणघरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मजणघरं अणुपविसइ मन्जणघरं अणुपविसित्ता पहाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सव्वालंकारविभूसिए मन्नद्धबद्धवम्मियकवए उप्पीलियसरासणपट्टिए पिणद्धगेवेने विमलवरबद्धचिंधपट्टे गहियाउहप्पहरणे सकोरिंटमल्लदामेणं छत्तणं धरिजमाणेणं चउचामरवालवीतीयंगे मंगलजयसहकयालोए एवं जहा उववाइए जाव उवागच्छित्ता उदाई हत्थिरायं दुरूढे, तए णं से कूणिए राया हारोत्थयसुकयरइयवच्छे जहा उववाइए जाव सेयवरचामराहिं उदधुव्वमाणीहिं उधुव्वमाणीहिं हयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे महया भडचडगरविंदपरिवखित्ते जेणेव महासिलाए कंटए संगामे तेणेव उवागच्छइ तेणेव उवागच्छित्ता महासिलाकंटयं संगाम ओयाए, पुरओ य से सके देविंदे देवराया एग महं अभेजकवयं वइरपडिरूवगं विउब्वित्ताणं चिट्ठति,
4
॥५७७॥