SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ - व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४३०॥ ग्रहत्वं आसणसयणखंभभंडसचित्ताचित्तमीसयाई दव्वाइं परिग्गहियाई भवंति, से तेणटेणं, (जहा) तिरिक्खजो- ५शतके णिया तहा मणुस्साणवि भाणियब्वा, वाणमंतरजोतिसवेमाणिया जहा भवणवासी तहा नेयब्वा (सू० २१८) 18| उद्देशः ७ , 'नेरइए'त्यादि, 'भंडमत्तोवगरण'त्ति इह भाण्डानि-मृन्मयभाजनानि मात्राणि-कांस्खभाजनानि उपकरणानि-लौहीकडुच्छु जीवानांसा | रंभपरिकादीनि, एकेन्द्रियाणां परिग्रहोऽप्रत्याख्यानादवसेयः, 'बाहिरया भंडमत्तोवगरण'त्ति उपकारसाधावीन्द्रियाणां शरीररक्षार्थ तत्कृतगृहकादीन्यवसेयानि, 'टंक'त्ति छिन्नटंकाः 'कूड'त्ति कूटानि शिखराणि वा हस्त्यादिबन्धनस्थानानि वा 'सेल'त्ति मुण्डपर्वताः सू०२१८ 'सिहरति शिखरिणः-शिखरवन्तो गिरयः 'पन्भारति ईषवदनता गिरिदेशाः 'लेण'त्ति उत्कीर्णपर्वतगृहाः 'उज्झरत्ति अवझरः-पर्वततटादुदकस्याधःपतनं 'निज्झर'त्ति निझर-उदकस्य श्रवणं 'चिल्लल'त्ति चिखल्लमिश्रोदको जलस्थानविशेषः 'पल्लल'त्ति प्रहादनशीलः स एव 'वप्पिण'त्ति केदारवान् तटवान् वा देशः, केदार एवेत्यन्ये, 'अगड'ति कूपः 'वावित्ति वापी चतुरस्रो | जलाशयविशेषः 'पुक्खरिणिति पुष्करिणी वृत्तः, स एव पुष्करवान् वा 'दीहिय'त्ति सारिण्यः 'गुंजालिय'त्ति वक्रसारिण्यः 'सर'त्ति सरांसि-स्वयंसंभूतजलाशयविशेषाः 'सरपंतियाओ'त्ति सरपंक्तयः 'सरसरपंतियाओंति यासु सरपंक्तिषु एकमासरसोऽन्यस्मिन्नन्यस्मादन्यत्र एवं सञ्चारकपाटकेनोदकं संचरति ताः सर सरपंक्तयः विलपंक्तयः-प्रतीताः 'आराम ति आरमन्ति येषु माधवीलतादिषु दम्पत्यादीनि ते आरामाः 'उजाण'त्ति 'उद्यानानि पुष्पादिमवृक्षसंकुलानि उत्सवादौ बहुजनभोग्यानि 'काणण'त्ति 'काननानि' सामान्यवृक्षसंयुक्तानि नगरासन्नानि 'वण'त्ति वनानि नगरविप्रकृष्टानि 'वणसंडाईति वनषण्डाः ॥४३०॥ | एकजातीयवृक्षसमूहात्मकाः 'वणराइति वनराजयो-वृक्षपंक्तयः 'खाइय'त्ति 'खातिकाः' उपरिविस्तीर्णाधःसङ्कटखातरूपाः 'परिह'त्ति ASS
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy