SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ |परिखाः अध उपरि च समखातरूपाः 'अहालगति प्राकारोपर्याश्रयविशेषाः 'चरिय'त्ति 'चरिका' गृहप्राकारान्तरो हस्त्यादिप्रव्याख्या- 18५शतके चामार्गः 'दार ति द्वार-खडकिका 'गोउर'त्ति 'गोपुरं' नगरप्रतोली 'पासाय'त्ति प्रासादा देवानां राज्ञां च भवनानि, अथवा प्रज्ञप्तिः उशः ७ अभयदेवी उत्सेधबहलाः प्रासादाः 'घर'त्ति गृहाणि सामान्यजनानां सामान्यानि वा 'सरण'त्ति 'शरणानि तृणमयावसरिकादीनि 'आवण- हत्वे हेतवः यातित्ति 'आपणा' हट्टाः शृङ्गाटकं स्थापना Aत्रिकं स्थापना | चतुष्कं स्थापना+चत्वरं स्थापना * चतुर्मुख-चतुर्मुखदेवकुलकादि 'महा- मू०२१९ पह'त्ति राजमार्गः 'सगडे'त्यादि प्राग्वत् 'लोहित्ति 'लौही' मण्डकादिपचनिका 'लोहकडाहित्ति कवेल्ली 'कडच्छुय'त्ति ॥४३॥ परिवेषणाद्यर्थो भाजनविशेषः 'भवण'त्ति भवनपतिनिवासः॥ एते च नारकादयश्छद्मस्थत्वेन हेसुव्यवहारकत्वाद्धेतव उच्यन्ते इति तभेदानिरूपयन्नाह . पंच हेऊ पण्णत्ता, तंजहा-हे जाणइ हेउं पासइ हेउं बुज्झइ हेउ अभिसमागच्छति हेउं छउमत्थमरणं मरइ ॥ पंचेव हेऊ पं०, तंजहा-हेउणा जाणइ जाव हेउणा छउमत्थमरणं मरइ ॥ पंच हेऊ पण्णत्ता, तंजहा हेडं न जाणइ जाव हेउं अन्नाणमरणं मरइ ॥ पंच हेऊ पन्नत्ता, तंजहा-हेउणा ण जाणति जाव हेउणा MIमरणं मरति ॥ पंच अहेऊ पण्णत्ता, तंजहा-अहेडं जाणइ जाव अहेउं केवलिमरणं मरइ ।। पंच अहेऊ पण्णत्ता, तंजहा-अहेउणा जाणइ जाव अहेउणा केवलिमरणं मरइ ॥ पंच अहेऊ पण्णत्ता, तंजहा-अहेउं न जाणइ जाव अहेउं छउमत्थमरणं मरइ ॥ पंच अहेऊ पण्णत्ता, तंजहा-अहेउणा न जाणइ जाव अहेउणा प्र.आ०२३८ छउमत्थमरणं मरइ । सेवं भंते २ त्ति ॥ (सूत्रं २१९) ॥ पञ्चमशते सप्तमोद्देगकः ॥५-७॥ ॥४३॥ *%%CRAC4 1954 44CRACCATECREG मरद ॥ पंच अहे पण मरइ ॥ पंच अहेज रणं मरइ । सेवं भंते
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy