________________
'पंच हेउ'इत्यादि, इह हेतुषु वर्चमानः पुरुषो हेतुरेव तदुपयोगानन्यत्वात्, पञ्चविधत्वं चास्य क्रियाभेदादित्यत आहहेर्ड व्याख्याजाणइत्ति 'हेतुं' साध्याविनाभूतं साध्यनिश्चयार्थ 'जानाति' विशेषतः सम्यगवगच्छति, सम्यग्दृष्टित्वात्, अयं पञ्चविधोऽपि
|५शतके प्रज्ञप्तिः सम्यग्दृष्टिमन्तव्यो, मिथ्यादृष्टेः मूत्रद्वयात् परतो वक्ष्यमाणत्वादित्येकः, एवं हेतुं पश्यति सामान्यत एवावबोधादिति द्वितीयः, एवं
उद्देशः७ अभयदेवी
हेत्वे हेतवः 'बुध्यते' सम्यक् श्रद्धत्त इति, बोधेः सम्यक्श्रद्धानपर्यायत्वादिति तृतीयः, तथा हेतुम् 'अभिसमागच्छति' साध्यसिद्धौ व्यापा-1 या वृत्तिः
मू०२१९ रणतः सम्यक्प्राप्नोति चतुर्थः, तथा 'हेउं छउमत्थे त्यादि, हेतुः-अध्यवसानादिमरणकारणं तद्योगान्मरणमपि हेतुरतस्तं, हेतुमदि॥४३२॥
त्यर्थः, छद्मस्थमरणं, न केवलिमरणं, तस्याहेतुकत्वात, नाप्यज्ञानमरणमेतस्य सम्यग्ज्ञानित्वात्, अज्ञानमरणस्य च वक्ष्यमाणत्वात्, म्रियते-करोतीति पञ्चमः ॥ प्रकारान्तरेण हेतूनेवाह-'पंचेत्यादि, 'हेतुना' अनुमानोत्थापकेन जानाति-अनुमेयं सम्यगवग| च्छति सम्यग्दृष्टित्वादेकः, एवं पश्यतीति द्वितीयः, एवं 'बुध्यते' श्रद्धत्त इति तृतीयः, एवम् 'अभिसमागच्छति' प्राप्नोतीति ४ चतुर्थः, तथाऽकेवलित्वात् 'हेतुना' अध्यवसानादिना छद्मस्थमरणं म्रियते इति पञ्चमः ॥ अथ मिथ्यादृष्टिमाश्रित्य हेतूनाह'पंचे'त्यादि,पञ्च क्रियाभेदात् हेतवो हेतुव्यवहारित्वात्, तत्र 'हेतुं' लिङ्गं न जानाति, नञः कुत्सार्थत्वादसम्यगवैति मिथ्यादृष्टित्वात
१, एवं न पश्यति २, एवं न बुध्यते ३, एवं नाभिसमागच्छति ४, तथा 'हेतुम्' अध्यवसानादिहेतुयुक्तमज्ञानमरणं 'म्रियते' 3 करोति मिथ्यादृष्टित्वेनासम्यग्ज्ञानत्वादिति ५॥ हेतूनेव प्रकारान्तरेणाह-पंचे'त्यादि, 'हेतुना' लिङ्गेन न जानाति-असम्यगवग-18 च्छति, एवमन्येऽपि चत्वारः ॥ अथोक्तविपक्षभूतानहेतूनाह--'पंचे'त्यादि, प्रत्यक्षज्ञानित्वादिनाऽहेतुव्यवहारित्वादहेतवः केवलिनः,
॥४३२॥ ते च पञ्च क्रियाभेदात्, तद्यथा-'अहेतुं जाणइति अहेतुं-न हेतुभावेन सर्वज्ञत्वेनानुमानानपेक्षत्वाद् धूमादिकं जानाति स्वस्थाननु
SAHASR454