________________
%%
%
लिनस्ते ज्ञानावरणं न बध्नन्ति तदन्ये तु बध्नन्तीति भजना 'अजोगी न बंधईत्ति अयोगी केवली सिद्धश्च न बनातीत्यर्थः, ध्याख्या-1XCh 'वेषणिज हेढिल्ला बंधति'त्ति मनोयोग्यादयो बध्नन्ति सयोगानां वेदनीयस्य बन्धकत्वात , 'अजोगी ण बंधईत्ति अयोगिनः।
६ शतके प्रज्ञप्तिः
उद्देशः३ अभयदेवीसर्वकर्मणामबन्धकत्वादिति ॥ उपयोगद्वारे 'अट्ठसुवि भयणाएं'त्ति साकारानाकारोपयोगौ सयोगानामयोगानां च स्याता,
स्त्र्यादीनां या वृत्तिः तत्रोपयोगद्वयेऽपि सयोगा ज्ञानावरणादि प्रकृतीबध्नन्ति अयोगास्तु नेति भजनेति ॥ आहारकद्वारे 'दोवि भयणाए'त्ति आहारको
प्र०आ०२५८ वीतरागोऽपि भवति, न चासौ ज्ञानावरण बध्नाति, सरागस्तु बध्नातीति आहारको भजनया बध्नाति, तथाऽनाहारकः केवली विग्रह- ४ ज्ञानावर॥४७०॥ ४ गत्यापन्नश्च स्यात्तत्र केवली न बध्नाति इतरस्तु बध्नातीति अनाहारकोऽपि भजनयेति । 'वेयणिज्जं आहारए बंधई'त्ति अयोगि
लणादिबन्धा
बन्धौ वर्जानां सर्वेषां वेदनीयस्य बन्धकत्वात्, 'अणाहारए भयणाए'त्ति अनाहारको बिग्रहगत्यापन्नः समुद्घातगतकेवली च बध्नाति
मृ०२३६ अयोगी सिद्धश्च न बध्नातीति भजना, 'आउए आहारए भयणाए'ति आयुर्वन्धकाल एवायुषो बन्धनात् अन्यदा त्वबन्धकत्वाद्भजनेति 'अणाहारए ण बंधति'त्ति विग्रहगतिगतानामप्यायुष्कस्याबन्धकत्वादिति ।। सूक्ष्मद्वारे 'बायरे भयणाए'त्ति वीतरागबादराणां ज्ञानावरणस्यावन्धकत्वात् सरागबादराणां च बन्धकत्वाद्भजनेति, सिद्धस्य पुनरबन्धकत्वादाह--'नो सुहमें' इत्यादि, 'आउए सुहमे बायरे भयणाए'त्ति बन्धकाले बन्धनादन्यदा त्वबन्धनाद् भजनेति ॥ चरमद्वारे 'अट्ठवि भयणाए'त्ति, इह यस्य चरमो भवो भविष्य[ती]ति स चरमः, यस्य तु नासौ भविष्यति सोऽचरमः, सिद्धश्चाचरमः, चरमभवाभावात् , तत्र चरमो यथायोगमष्टापि बध्नाति अयोगित्वे तु नेत्येवं भजना, अचरमस्तु संसारी अष्टापि बध्नाति सिद्धस्तु नेत्येवमत्रापि भजनेति ।।
॥४७०॥ एएसि णं भंते ! जीवाणं इत्थिवेदगाणं पुरिसवेदगाणं नपुंसगवेदगाणं अवेयगाण य कयरे २ अप्पा वा ४?,
%