________________
व्याख्याप्रज्ञप्तिः | अभयदेवीया वृत्तिः ॥४७॥
|६ शतके उद्देशः३ वेदवतामल्पबहु
त्यादि म०२३७
गोयमा! सव्वत्थोवा जीवा पुरिसवेदगा, इत्थिवेदगा संखेनगुणा, अवेदगा अणंतगुणा, नपुंसगवेदगा अणंतगुणा। एएसिं सव्वेसि पदाणं अप्पबहुगाई उच्चारेयब्वाई जाव सव्वत्थोवा जीवा अचरिमा,चरिमा अणंतगुणा। सेवं भंते ! सेवं भंते ! त्ति (सूत्रं २३७) ॥ छट्ठसए तइओ उद्देसो संमत्तो॥६-३॥ ____ अथाल्पबहुत्वद्वारं, तत्र 'इत्थीवेयगा संखेजगुणे ति यतो देवनरतियपुरुषेभ्यः तस्त्रियः क्रमेण द्वात्रिंशत्सप्तविंशतित्रिगुणा द्वात्रिंशत्सप्तविंशतित्रिरूपाधिकाश्च भवन्तीति, 'अवेयगा अणंतगुण'त्ति अनिवृत्तिबादरसम्परायादयः सिद्धाचावेदा अत(द)त्वात् , (ते) स्त्रीवेदेभ्योऽनन्तगुणा भवन्ति, 'नपुंमगवेयगा अणंतगुण'त्ति अनन्तकायिकानां सिद्धेभ्योऽनंतगुणानामिह गणनादिति । | 'एएसिं सब्वेसिमित्यादि, 'एतेषां पूर्वोक्तानां संयतादीनां चरमान्तानां चतुर्दशानां द्वाराणां तद्गतभेदापेक्षयाऽल्पबहुत्वमुच्चा| रयितव्यं, तद्यथा-एएसिणं भंते ! संजयाणं असंजयाणं संजयासंजयाणं नोसंजयनोअसंजयनोसंजयासंजयाणं कयरे कयरेहितो अप्पा वा बहुया वा ४?, गोयमा ! सम्बत्थोवा संजया संजयासंजया असंखेज्जगुणा नोसंजयनोअसंजयनोसंजयासंजया अणंतगुणा असंजया अणतगुणा' इत्यादि प्रज्ञापनानुसारेण वाच्यं यावच्चरमाद्यल्पबहुत्वं, एतदेवाह-'जाव सम्वत्थोवा जीवा अचरिमे त्यादि, अत्राचरमा |भव्याः चरमाश्च ये भव्याश्चरमं भवं प्राप्स्यन्ति, सेत्स्यन्तीत्यर्थः ते चाचरमेभ्योऽनन्तगुणाः, यस्मादभव्येभ्यः सिद्धा अनन्तगुणा भणिताः, यावन्तश्च सिद्धास्तावन्त एव चरमाः, यस्माद्यावन्तः सिद्धा अतीताद्धायां तावन्त एव सेत्स्यन्त्यनागताद्धायामिति ॥ षष्ठशते तृतीयः॥६-३॥
आ०२५९
8|॥४७॥