________________
व्याख्याप्रजाति अभयदेवी
२ शतके उद्देशः१ स्कन्दक चरित्रं सू० ९०
नवृत्तिः
॥२०॥
से किं तं पाओवगमणे १, २ दविहे प०, तं० नीहारिमे य अनीहारिमे य, नियमा अप्पडिकमे, सेत्तं पाओवगमे। से किंतं भत्तपच्चक्खाणे ?, २ दुविहे पं०, तं०-नीहारिमे य अनीहारिमें य, नियमा सपडिक्कमे, सेत्तं भत्तपञ्च- क्खाणे । इच्चेतेणं खंदया! दुविहेणं पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं. अप्पाणं विसं|जोएइ जाव वीईवयति, सेत्तं मरमाणे हायइ, सेत्तं पंडियमरणे, इच्चेएणं खंदया! दुविहेणं मरणेणं मरमाणे जीवे |वड्ढइ वा हायति वा ॥ (मू०९०)॥ _ 'धम्मायरिए'त्ति कुत एतत् ? इत्याह-'धम्मोवएसए'त्ति, उत्पन्नज्ञानदर्शनधरो, न तु सदा संशुद्धः, अर्हन् वन्दनाघहत्वात् , जिनो रागादिजेतृत्वात् , केवली असहायज्ञानत्वात् , अत एवातीतप्रत्युत्पन्नानागतविज्ञायकः, स च देशज्ञोऽपि स्यादित्याह--सर्वज्ञः सर्वदर्शी, "वियदृभोइ'त्ति व्यावृत्ते २ मूर्ये भुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी, प्रतिदिनभोजीत्यर्थः, 'ओरालं'ति प्रधानं 'सिंगारंति शृङ्गारः-अलङ्कारादिकृता शोभा तद्योगात् शृङ्गारं, शृङ्गारमिव शृङ्गारम् , अतिशयशोभावदित्यर्थः, 'कल्याणं' श्रेयः 'शिवम्' अनुपद्रवमनुपद्रवहेतु; 'धन्यं धर्मधनलब्धृ तत्र वा साधु तद्वाऽर्हति 'माङ्गल्यं' मङ्गले-हितार्थप्रापके साधु माङ्गल्यम् , अलङ्कतं मुकुटादिभिर्विभूषितं वस्त्रादिभिस्तनिषेधादनलतविभूषितं, 'लक्खणवंजणगुणोववेयंति लक्षणं-मानोन्मानादि, तत्र मान-जलद्रोणमानता, जलभृतकुण्डिकायर्या हि मातव्यः पुरुषः प्रवेश्यते, तत्प्रवेशे च यज्जलं ततो निस्सरति तद्यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते, उन्मानं त्वर्द्धभारमानता, मातव्यः पुरुषों हि तुलारोपितो यद्यर्द्धभारमानो भवति तदोन्मानोपेतोऽसावुच्यते, प्रमाणं पुनः स्वाङ्गुलेनाटोत्तरशताइगुलोच्छ्रयता, यदाह-"जलदोणेमद्धभार समुहाई समृसिओ उ जो नव उ । माणुम्माणपमाणं तिविहं खलु लक्खणं
M
प्र०आ०११८
॥२०९॥