________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३१६॥
गतयः
तयंक
१.
रिंदे असुरराया नो संचाएति साहत्थिं गेण्हित्तए ॥ सकस्स णं भंते! देविंदस्स देवरन्नो उडूढं अहे तिरियं च गतिविसयस्स कयरे२हिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा!, गोयमा! सव्वत्थोवं खेत्तं सके
३ शतके देविंदे देवराया अहे ओवयइ एक्कणं समएणं, तिरियं संखजे भागे गच्छइ, उड्ढं संखजे भागे गच्छइ। चमरस्स
उद्देशः २ ___ गम्यगन्त्रपेक्षया
13 शक्रादीनां
णं भंते ! असुरिंदस्स असुररन्नो उड्ढे | ऊर्द्ध । २४ । १२ । ८ । . ऊर्ध्व तिर्यक् | अधः अहे तिरियं च गतिविसयस्स कयरे२- ०१४६
| इंद्रः यो योग०२ यो०१ हिंतो अप्पे वा बहुए वा तुल्ले वा विसे. अधः
यो १ ग०३. ग२३ | साहिए वा?, गोयमा! सब्वत्थोवं खेत्तं
ग० २३ ग. ५: यो० २ चमरे असुरिदे असुरराया उडूढं उपअधः
इंद्रः वजः | चमरः । यति एकेणं समएणं, तिरियं संखेन्जे शक्रः ऊद्ध यो० २ यो १ ग० २. भागे गच्छइ, अहे संखेजे भागे गच्छइ, ८ वज्रं तिर्यक यो १॥ ग० ३. ग०५:त्रि वजं जहा सक्कस्स देविंदस्स तहेव नवरं
भागद्वय- विसेसाहियं कायव्वं ॥ सक्कस्स णं भंते!
न्यूनग०६ देविंदस्स देवरन्नो ओवयणकालस्स य १६. । २४ चमरः अधः यो० १ ग २ | यो० २ | उप्पयणकालस्स य कयरेहिंतो अप्पे | ॥३१६॥
वर
चमरा
गव्यूतत्रिभागापेक्षया
१२