SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३१६॥ गतयः तयंक १. रिंदे असुरराया नो संचाएति साहत्थिं गेण्हित्तए ॥ सकस्स णं भंते! देविंदस्स देवरन्नो उडूढं अहे तिरियं च गतिविसयस्स कयरे२हिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा!, गोयमा! सव्वत्थोवं खेत्तं सके ३ शतके देविंदे देवराया अहे ओवयइ एक्कणं समएणं, तिरियं संखजे भागे गच्छइ, उड्ढं संखजे भागे गच्छइ। चमरस्स उद्देशः २ ___ गम्यगन्त्रपेक्षया 13 शक्रादीनां णं भंते ! असुरिंदस्स असुररन्नो उड्ढे | ऊर्द्ध । २४ । १२ । ८ । . ऊर्ध्व तिर्यक् | अधः अहे तिरियं च गतिविसयस्स कयरे२- ०१४६ | इंद्रः यो योग०२ यो०१ हिंतो अप्पे वा बहुए वा तुल्ले वा विसे. अधः यो १ ग०३. ग२३ | साहिए वा?, गोयमा! सब्वत्थोवं खेत्तं ग० २३ ग. ५: यो० २ चमरे असुरिदे असुरराया उडूढं उपअधः इंद्रः वजः | चमरः । यति एकेणं समएणं, तिरियं संखेन्जे शक्रः ऊद्ध यो० २ यो १ ग० २. भागे गच्छइ, अहे संखेजे भागे गच्छइ, ८ वज्रं तिर्यक यो १॥ ग० ३. ग०५:त्रि वजं जहा सक्कस्स देविंदस्स तहेव नवरं भागद्वय- विसेसाहियं कायव्वं ॥ सक्कस्स णं भंते! न्यूनग०६ देविंदस्स देवरन्नो ओवयणकालस्स य १६. । २४ चमरः अधः यो० १ ग २ | यो० २ | उप्पयणकालस्स य कयरेहिंतो अप्पे | ॥३१६॥ वर चमरा गव्यूतत्रिभागापेक्षया १२
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy