________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७२॥
SASURENDRA
| वा विकुव्वति वा विकुब्विस्सति वा ॥ (सू० १२५)॥ तेणं कालेण'मित्यादि सुगम, नवरं 'केमहिडिए'त्ति केन रूपेण महर्द्धिकः ? किरूपा वा महर्द्धिरस्पति किंमहर्द्धिकः, किय
४३ शतके
उद्देशः १ न्महर्द्धिक इत्यन्ये, 'सामाणियसाहस्सीणं ति समानया-इन्द्रतुल्यया ऋद्ध्या चरन्तीति सामानिकाः 'तायत्तीसाएति त्रयस्त्रिंशतः
चमरवैक्रिय 'तायत्तीसगाणं ति मन्त्रिकल्पानां, यावत्करणादिदं दृश्यं 'चउण्हं लोगपालाणं पंचण्डं अग्गमहिसीणं सपरिवाराणं तिण्डं परिसाणं
मू०१२५ | सत्तण्हं अणियाणं सत्तण्हं अणियाहिबईणं चउण्हं चउसहीणं आयरक्खदेवसाहस्सीणं अन्नसिं च बहूणं चमरचंचारायहाणिवत्थब्वाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाऽऽहयनदृगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणे'त्ति तत्राधिपत्यम्-अधिपतिकर्म पुरोवर्तित्वम्-अग्रगामित्वं स्वामित्वं| स्वस्वामिभावं भर्तृत्वं-पोषकत्वम् आज्ञेश्वरस्य-आज्ञाप्रधानस्य सतो यत्सेनापत्यं तत्तथा, तत्कारयन् अन्यैः, पालयन् स्वयमिति, तथा महता
रवेणेति योगः 'आय'त्ति आख्यानकप्रतिबद्धानीति वृद्धाः, अथवा 'अहय'त्ति अहतानि-अव्याहतानि नाट्यगीतवादितानि, तथा | तन्त्री-वीणा तलतालाः-हस्ततालाः तला वा-हस्ताः तालाः-कंसिकाः 'तुडिय'ति शेषतूर्याणि, तथा घनाकारो धनिसाधायो
मृदङ्गो-मर्दलः पटुना-दक्षपुरुषेण प्रवादित इत्येतेषां द्वन्द्वोऽत एषां यो रवः स तथा तेन 'भोगभोगाईति भोगार्हान् शब्दादीन् । | 'एवंमहिड्ढीए'त्ति एवं महर्द्धिक इव महर्द्धिकः, इयन्महर्द्धिक इत्यन्ये । 'से जहानामए' इत्यादि, यथा युवतिं युवा हस्तेन हस्ते
गृह्णान्ति, कामवशाद् गाढतरग्रहणतो निरन्तरहस्ताङ्गुलितयेत्यर्थः, दृष्टान्तान्तरमाह-'चक्कस्से'त्यादि, चक्रस्य वा नाभिः, किंभूता ?| 'अरगाउत्त'त्ति अरकैरायुक्ता-अभिविधिनान्विता अरकायुक्ता 'सिय'त्ति 'स्यात्' भवेत् , अथवारका उत्तासिता-आस्फालिता
॥२७२॥