SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रज्ञप्तिः .आ.१४० |२ शतक शः५ पर्युपासनादिफलानि ॥२४९॥ पच्चक्खाणफले, से णं भंते ! पञ्चकखाणे किंफले. संजमफले, से णं भंते ! संजमे किंफले ?, अणण्यकले, एवं व्याख्या अणण्हवे तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, से णं भंते! अकिरिया किंफला ?, सिद्धिपजवअभयदेवी साणफला पण्णत्ता गोयमा !, गाहा-सवणे णाणे य विण्णाणे, पञ्चक्खाणे य संजमे । अणण्हए तवे चेव, या वृत्तिःवोदाणे अकिरिया सिद्धी ॥ २१ ।। (सू० १११) ।। २-४॥ । 'तहारूव'मित्यादि 'तथारूपम्' उचितस्वभावं कश्चन पुरुषं श्रमणं वा तपोयुक्तम् , उपलक्षणत्वादस्योत्तरगुणवन्तमित्यर्थः, 'माहनं वा' स्वयं हनननिवृत्तत्वात् परं प्रति मा हनेतिवादिनम् , उपलक्षणत्वादेव मूलगुणयुक्तमिति भावः, वाशब्दो समुच्चये, अथवा 'श्रमणः' साधुः 'माहनः' श्रावकः, 'सवणफले ति सिद्धान्तश्रवणफला, 'णाणफले'त्ति श्रुतज्ञानफलं, श्रवणाद्धि श्रुतज्ञानमवाप्यते, 'विण्णाणफले'त्ति विशिष्टज्ञानफलं, श्रुतज्ञानाद्धि हेयोपादेयविवेककारि विज्ञानमुत्पद्यत एव, 'पञ्चक्खाणफले'त्ति विनिवृत्तिफलं, विशिष्टज्ञानो हि पापं प्रत्याख्याति, 'संजमफले'त्ति कृतप्रत्याख्यानस्य हि संयमो भवत्येव, 'अणण्हयफले'त्ति अनाश्रवफलः, संयमवान् किल नवं कर्म नोपादत्ते, 'तवफले'त्ति अनाश्रयो हि लघुकर्मत्वात्तपस्यतीति. 'वोदाणफले'त्ति व्यवदानं-कर्मनिर्जरणं, | तपसा हि पुरातनं कर्म निर्जरयति, 'अकिरियाफले ति योगनिरोधफलं, कर्मनिर्जरातो हि योगनिरोधं कुरुते, 'सिदि जवमाण| फले'ति सिद्धिलक्षणं पर्यवसानफलं-सकलफलपर्यन्तवतिं फलं यस्यां सा तथा । 'गाह'त्ति सङ्ग्रहगाथा, एतल्लक्षणं चैतद्-“विषमा क्षरपादं वा” इत्यादि छन्दःशास्त्रप्रसिद्धमिति । तथारूपस्यैव श्रमणादेः पर्युपासना यथोक्तफला भवति, नातयारूपस्य, असम्यगभाषि| त्वादिति असम्यगभापितामेव केषाश्चिदर्शयन्नाह CAREERASACRECRUAR २४९॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy