SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२४८॥ २ शतके का उद्देशः ५ पर्युपासनादिफलानि मू०११० महे, णो चेव णं आयभाववत्तव्वयाए, अहंपिणं गोयमा ! एवमाइक्खामि भासेमि पण्णवेमि परूवेमि पुव्वतवेणं देवा देवलोएसु उववजंति पुव्वसंजमेणं देवा देवलोएसु उववजंति कम्मियाए देवा देवलोएसु उववज्जति संगियाए देवा देवलोएसु उववज्जंति, पुवतवेणं पुब्वसंजमेणं कम्मियाए संगियाए अजो! देवा देवलोरसु उववजंति, सच्चे णं एसमठे, णो चेव णं आयभाववत्तब्वयाए ॥ (सू० ११०)॥ 'अतुरियं ति कायिकत्वरारहितम् 'अचवलं'ति मानसचापल्यरहितम् 'असंभंतेत्ति असंभ्रान्तज्ञानः 'घरसमुदाणस्स' गृहेषु समुदान-भैक्षं गृहसमुदानं तम गृहसमुदानाय 'भिक्खायरियाए ति भिक्षासमाचारेण 'जुगंतरपलोयणाए'त्ति युगं-यूपस्त| प्रमाणमन्तरं-खदेहस्य दृष्टिपातदेशस्य च व्यवधानं प्रलोकयति या सा युगान्तरप्रलोकना तया दृष्ट्या 'रिय'ति ई-गमनम् ॥ 'से कहमेयं मण्णे एवं'ति अथ कथमेतत् स्थविरवचनं मन्ये इति वितर्कार्थो निपातः 'एवम्' अमुना प्रकारेणेति बहुजनवचनं, 'पभू णति 'प्रभवः' समस्ति, 'समिया णं'ति सम्यगिति प्रशंसाओं निपातस्तन सम्यक् ते व्याकत्तुं वर्तन्ते, अविपर्यासास्त | इत्यर्थः, समश्चन्तीति वा सम्यश्चः, समिता वा-सम्यक्प्रवृत्तयः श्रमिता वा-अभ्यासवन्तः 'आउजिय'ति 'आयोगिकाः' उपयोगवन्तो ज्ञानिन इत्यर्थः जानन्तीति भावः 'पलिउजिय'त्ति परि-समन्ताद् योगिकाः परिज्ञानिन इत्यर्थः परिजानन्तीति भावः॥ अनन्तरं श्रमणपर्युपासनासंविधानकमुक्तम् , अथ सा यत्कला तद्दर्शनार्थमाह तहारूवं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुषासणा?, गोयमा! सवणफला, से णं भंते! सवणे किंफले ?, णाणफले, से णं भंते ! नाणं किंफले?, विग्णाणफले, से णं भंते! विन्नाणे किंफले?, ॥२४८॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy