SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ - -- - | असंखेजगुणा, मणुस्सा सव्वत्थोवा पञ्चक्खाणी, पञ्चक्खाणापच्चक्खाणो संखेजगुणा, अपञ्चक्खाणी असं-14 व्याख्याखेजगुणा ॥ (मृत्रं २७२)॥ ७ शतके प्रज्ञप्तिः उरेशः२ | 'जीवा ण' मित्यादि, 'पंचिंदियतिरिक्खजोणिया मणुस्सा य जहा जीव'त्ति मूलगुणप्रत्याख्यानिन उत्तरगुणप्रत्याअभयदेवी मूलगुणादि| ख्यानिनोऽप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यश्चो देशत एव मूलगुणप्रत्याख्यानिनः, सर्वविरतेस्तेषामभावात्, इह चोक्तं गाथया- प्रत्याख्यान या वृत्तिः "तिरियाणं चारित्तं निवारियं अह य तो पुणो तेसि । सुब्बइ बहुयाणं चिय महब्बयारोवणं समए ॥१॥" परिहारोऽपि गाथयैव- सू०२७२ ॥५४॥ "महवयसब्भावेऽविय चरणपरिणामसंभवो तेसि । न बहुगुणाणंपि जहा केवलसंभूइपरिणामो ।। २॥" ति ॥ अथ मूणगुणप्रत्याख्यानादिमतामेवाल्पत्वादि चिन्तयति-'एएसि ण' मित्यादि, 'सव्वत्थोवा जीवा मूलगुणपचक्खाणी ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसंख्येयगुणत्वात्, इह च सर्वविरतेषु ये उत्तरगुणबन्तस्तेऽवश्यं मूलगुणवन्तः, | मूलगुणवन्तस्तु स्यादुत्तरगुणवन्तः स्यात्तद्विकलाः, य एव च तद्विकलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्यः स्तोका एव, बहु-18 तरयतीनां दशविधप्रत्याख्यानयुक्तत्वात्,तेऽपि च मूलगुणेभ्यः सङ्ख्यातगुणा एव, नासङ्ख्यातगुणाः, सर्वयतीनामपि सङ्ख्यात चात्, देशविरतेषु पुनर्मूलगुणवद्भयो मिन्ना अयुत्तरगुणिनो लभ्यन्ते, ते च मधुमांसादिविचित्राभिग्रहवशाद् बहुतरा भवन्तीतिकृत्वा देशविरतो. त्तरगुणवतोऽधिकृत्योत्तरगुणवतां मूलगुणवद्भयोऽसङ्घयातगुणत्वं भवति, अत एवाह-'उत्तरगुणपञ्चक्खाणी असंखेजगुण'त्ति, 'अपच्च खाणी अणंतगुणति मनुष्यपश्चेन्द्रियतिर्यश्च एवं प्रत्याख्यानिनोऽन्ये त्वप्रत्याख्यानिन एव, वनस्पतिप्रभृतिकत्वात्तेषामनन्तगु-II॥५४४॥ Pणत्वमिति । मनुष्यमत्रे 'अपञ्चक्खाणी असंखेजगुणे'ति यदुक्तं तत्संमच्छिममनुष्यग्रहणेनावसेयमितरेषां संख्यातत्वादिति । 'एवं २९८ - *%
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy