SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ५ शतके व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ४ उद्देशः३ ॥३९१॥ | छमस्थकेवलिहस| ननिदादि मू०१८५ छउमत्थे ण भंते ! मणुस्से हसेज वा उस्सुयाएज वा ?, हंता हसेज वा उस्सुयाएन वा, जहा णं भंते ! छउमत्थे मणुसे हसेज जाव उस्सुतहा णं केवलीवि हसेज वा उस्सुयाएन वा ?, गोयमा! नो इणढे समढे, से केणटेणं भंते ! जाव नो ण तहा केवली हसेज वा जाव उस्सुयाएज वा?, गोयमा ! जण्णं जीवा चरित्तमोहणिजस्स कम्मस्स उदएणं हसति वा उस्सुयायति वा, से णं केवलिस्स नत्थि, से तेणढेणं जाव नो णं |तहा केवली हसेज वा उस्सुयाएज वा। जीवे णं भंते ! हसमाणे वा उस्सुयमाणे वा कइ कम्पयडीओ | बंधइ ?, गोयमा ! सत्तविहबंधए वा अट्ठविहवंधए वा, एवं जीव वेमाणिए, पोहत्तिएहिं जीवेगिंदियवज्जो तियभंगो॥ छउमत्थे णं भंते ! मणूसे निदाएज वा पयलाएज वा!, हंता निदाएन वा पयलाएज वा, जहा हसेज वा तहा नवरं दरिसणावरणिजस्स कम्मस्स उदएणं निहायति वा पयलायंति वा, से णं केवलिस्स नत्थि, अन्नं तं चेव । जीवे णं भंते ! निद्दायमाणे वा पयलाणमाणे वा कति कम्मपयडीओ बंधइ ?, गोयमा ! सत्तविहबंधए वा अद्वविहबंधए वा, एवं जाव वेमाणिए, पोहत्तिएसु जीवेगिंदियवज्जो तियभंगो॥ (सूत्रं १८५) 'छउमत्थे त्यादि, 'उस्सुयाएजति अनुत्सुक उत्सुको भवेदुत्सुकायेत, विषयादानं प्रत्यौत्सुक्यं कुर्यादित्यर्थः, 'जन्नं जीवत्ति यस्मात् कारणाजीवः 'से णं केवलिस्सनस्थिति तत्पुनश्चारित्रमोहनीयं कम केवलिनो नास्तीत्यर्थः, एवं जाव वेमाणिए'त्ति, एवमिति जीवाभिलापवनारकादिर्दण्डको वाच्यो यावद्वैमानिक इति, स चैवम्-'नेरइए ण भंते ! हसमाणे वा उस्सुयमाणे वा कइ कम्मपयडीओ बंधइ , गोयमा ! सत्तविहबंधए वा अविहबंधए वा' इत्यादि, इह च पृथिव्यादीनां हासः प्राग्भविकतत्परिणामादवसेय |॥३९ ॥ आ०२१७
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy