________________
458
विहबंधगावि
५शतके
कादिपदेषु
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३९२॥
भको लभ्यता,
वा सप्तविधामखप्रतिबोध:
नैगमैषि
शक्तिः सू०१८६
इति, 'पोहत्तिएहिंति पृथक्त्वसूत्रेषु-बहुवचनसूत्रेषु 'जीवा णं भंते ! हसमाणा वा उस्सुयमाणा वा कइ कम्मपयडीओ बंधति ?, गोयमा ! सत्तविहबंधगावि अट्टविहबंधगावि' इत्यादिषु 'जीवेगिदिए' त्यादि जीवपदमेकेन्द्रियपदानि च | पृथिव्यादीनि वर्जयित्वाऽन्येष्वेकोनविंशतौ नारकादिपदेषु 'त्रिकभङ्गः' भङ्गत्रयं वाच्यं, यतो जीवपदे पृथिव्यादिपदेषु
च बहुत्वाजीवानां सप्तविधबन्धकाश्चाष्टविधवन्धकाश्चेत्येवमेक एव भङ्गको लभ्यते, नारकादिषु तु त्रयं, तथाहि-सर्व | एव सप्तविधवन्धकाः स्युरित्येकः १, अथवा सप्तविबन्धकाश्चाष्टविधबन्धकश्चेत्येवं द्वितीयः २, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवं तृतीयः ३ इति । अत्रैव छद्मस्थकेवल्यधिकारे इदमपरमाह -'छउमत्थे'त्यादि, 'णिद्दाएज वत्ति निद्रां-सुखप्रतिबोधलक्षणां कुर्यात् निद्रायेत 'पयलाएज वत्ति प्रचलाम्-ऊर्ध्वस्थितनिद्राकरणलक्षणां कुर्यात् प्रचलायेत् ॥ केवल्यधिकारात्केवलिनो महावीरस्य संविधानकमाश्रित्येदमाह
हरी भंते ! हरिणेगमेसी सक्कदए इत्थीगम्भं संहरणमाणे किं गम्भाओं गम्भ साहरइ १ गम्भाओ जोणि साहरइ २ जोणीओ गब्भं साहरइ ३ जोणीओ जोणिं साहरइ ४१, गोयमा! नो गम्भाओ गम्भं |साहरह, नो गम्भाओ जोणि साहरइ, नो जोणीओ जोणिं साहरइ, परामुसिय २ अब्वाबाहेणं अव्वाबाहं जोणीओ गम्भ साहरइ ॥ पभू णं मंते! हरिणेगमेसी सकस्स णं दूए इत्थीगभं नहसिरसि वा रोमकूवंसि वा साहरित्तए वा नीहरित्तए वा ?, हंता पभू, नो चेव णं तस्स गन्भंस्स किंचिवि आवाहं वा विवाहं वा उप्पाएज्जा, छविच्छेदं पुण करेजा, एसुहुमं च णं साहरिज वा नीहरिज वा ॥ (सूत्रं १८६),
॥३९२॥