SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३९॥ नवरं 'संखिय'त्ति शखिका-हस्वः शङ्खः 'खरमुहित्ति काहला 'पोया' महती काहला 'परिपीरिय'त्ति कोलिकपुटकावनद्धमुखो आ०२१६ बाबविशेषः 'दुंदुहित्ति देववाद्यविशेषः 'पणव'त्ति भाण्डपटहो लघुपटहो वा तदन्यस्तु पटह इति 'भभत्ति ढक्का 'होरंभ'त्ति ४५ शतके रूढिगम्या 'भेरित्ति महाढक्का 'झल्लरित्ति वलयाकारोवाद्यविशेषः 'दुंदुहित्ति देववाद्यविशेषः, अथोक्तानुक्तसङ्ग्रहद्वारेणाह-तताणि उद्देशः ३ | छद्मस्थवेत्यादि, 'ततानि वीणादिवाद्यानि तज्जनितशब्दा अपि तताः, एवमन्यदपि पदत्रयं, नबरमयं विशेषस्ततादीनाम्-ततं वीणादिकं कवलिशब्द| ज्ञेयं, विततं पटहादिकम् । धनं तु काश्यतालादि, वंशादि शुषिरं मतम् ॥ १॥” इति । 'पुट्ठाइं सुणेई' इत्यादि तु प्रथमशते आहा- । श्रवणं राधिकारवदवसेयमिति । 'आरगयाइंति आराद्भागस्थितानिन्द्रियगोचरमागतानित्यर्थः 'पारगयाईति इन्द्रियविषयात्परतोऽवस्थि- सू०१८४ | तानिति, 'सव्वदूरमूलमणतियं ति सर्वथा दूर-विप्रकृष्टं मूलं च-निकटं सर्वदूरमूलं तद्योगाच्छब्दोऽपि सर्वदूरमूलोऽतस्तम् अत्यर्थ | दूरवर्तिनमत्यन्तासन्नं चेत्यर्थः अन्तिकं-आसन्नं तन्निषेधादनन्तिकम् , नञोऽल्पार्थत्वान्नात्यन्तमन्तिकमदरासन्नमित्यर्थः, तद्योगाच्छब्दोऽप्यनन्तिकोऽतस्तम्, अथवा 'सबत्ति अनेन 'सव्वओ समंता' इत्युपलक्षितं, 'दूरमूल'ति अनादिकमितिहृदयम्, 'अणंतिय'ति | अनन्तिकमित्यर्थः, 'मियंपित्ति परिमाणवद् गर्भजमनुष्यजीवद्रव्या [दीत्या दि, 'अमियंपित्ति अनन्तमसखयेयं वा वनस्पति| पृथिवीजीवद्रव्यादि 'सव्वं जाणई' इत्यादि द्रव्याद्यपेक्षयोक्तम् । अथ कस्मात् सर्व जानाति केवलीत्याधुच्यते ?, इत्यत आह| 'अणंते' इत्यादि, अनन्तं ज्ञानमनन्तार्थविषयत्वात् , तथा 'निव्वुडे नाणे केवलिस्स'त्ति 'निवृतं निरावरणं ज्ञानं केवलिनः क्षायिकत्वात् शुद्धमित्यर्थः, वाचनान्तरे तु 'निव्वुडे वितिमिरे विसुद्धेत्ति विशेषणत्रयं ज्ञानदर्शनयोरभिधीयते, तत्र च 'निर्वृतं' निष्ठागतं 'वितिमिर' क्षीणावरणमत एव विशुद्धमिति ॥ अथ पुनरपि छअस्थमनुष्यमेवाश्रित्याह ॥३०॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy