SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३८९॥ * श्रवणं माणाई सहाई सणेह, तंजहा-संखसहाणि वा जाव मुसिराणि वा। ताई भते? किं पुट्ठाईसुणेइ अपुट्ठाई सुणेइ ?, गोयमा ! पुट्ठाई सुणेह, नो अपुट्ठाई सुणेइ, जाव नियमा छद्दिसिं सुणेह। छउमत्थे णं मणुस्से किं ५ शतके उद्देशः३ आरगयाइं सहाई सुणेइ पारगयाई सद्दाइं सुणेइ ?, गोयमा ! आरगयाइं सहाई सुणेइ, नो पारगयाइं सद्दाई सुणेइ । जहा णं भंते ! छउमत्थे मणुस्से आरगयाइं सहाई सुणेइ नो पारगयाई सद्दाइं सुणेइ तहा णं भंते ! केवलिशब्दकेवली मणुस्से किं आरगयाइं सहाइं सुणेइ पारगयाइं सहाई सुणेइ, गोयमा ! केवली णं आरगयं बा| पारगयं वा सव्वदूरमूलमणंतियं सदं जाणेइ पासेइ, से केणटेणं तं चेव केवली णं आरगयं वा पारगयं वा | मू०१८४ जाव पासइ ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अभियंपि जा. एवं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं उड्ढं अहे मियंपि जाणई अमियपि जा. सव्वं जाणइ केवली सव्वं पासइ केवली सव्वओ जाणइ पासइ सव्वकालं जा पा० सवभावे जाणइ केवली सव्वभावे पासइ केवली ॥ अणते नाणे केवलिस्स अणंते दसणे केवलिस्स, निव्वुडे नाणे केवलिस्स, निव्वुडे दंसणे केवलिस्स, से तेणटेणं जाव पासइ ॥ (सूत्रं १८४) । 'छउमत्थे ण 'मित्यादि ' आउटिजमाणाई ति ' जुड बन्धने ' इतिवचनाद आजोडयमानेभ्यः' आसंबध्यमानेभ्यो | मुखहस्तदण्डादिना सह शङ्खपटहझल्लर्यादिभ्यो वायविशेषेभ्य आकुंट्यमानेभ्यो वा एभ्य एव ये जाताः शब्दास्ते आजोडयमाना|| | आकुय्यमाना एव वोच्यन्तेऽतस्तानाजोडथमानानाकुट्यमानान् वा शब्दान् शृणोति, इह च प्राकृतत्वेन शब्दशब्दस्य नपुंसकनिर्देशः, ६ ॥३८९॥ अथवा 'आउडिजमाणाईति 'आकुटयमानानि' परस्परेणाभिहन्यमानानि 'सद्दाईति शब्दानि-शब्दव्याणि शङ्खादयः प्रतीताः
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy