________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥ ३८८ ॥
जोणि उववज्जित्तए से तमाउयं पकरेइ, तंजहा - नेरइयाउयं वा तिरि० मणु० देवाउयं वा, नेरइयाउयं पकरेमाणे सत्तविहं पकरेइ, तंजहा - रयणप्पभापुढविनेरइयाउयं वा जाव अहेसत्तमापुढविनेरझ्याउयं वा, तिरिक्खजोणियाउयं पकरेमाणे पंचविहं पकरेइ, तंजहा- एगिंदियतिरिक्खजोणियाउयं वा, भेदो सव्वो भाणियब्वो, मणुस्साउयं दुविहं, देवाउयं चउब्विहं, सेवं भंते! सेवं भंते ! | ( सूत्रं १८३ ) || पश्चमशते तृतीयोदेशकः ॥ ५-३ ॥
'जीवे ण' भित्यादि, 'से णं भंते !' त्ति अथ तद्भदन्त ! 'कहिं कडे 'ति व भवे बद्धं 'समाइणे'त्ति समाचरितं तद्धेतुसमाचरणात्, 'जे जंभविए जोणि उववज्जित्तए ति विभक्तिपरिणामाद् यो यस्यां योनावुत्पत्तुं योग्य इत्यर्थः ' मणुस्साउयं दुविहं 'ति संमूच्छिमगर्भव्युत्क्रान्तिकभेदाद् द्विधा, 'देवाउयं चउब्विहं' ति भवनपत्यादिभेदादिति ॥ पञ्चमशते तृतीयः॥ ५-३ ॥ >>>>{ 'अनन्तरोदेशकेऽन्ययूथिकच्छद्मस्थमनुष्यवक्तव्यतोक्ता, चतुर्थे तु मनुष्याणां छद्मस्थानां केवलिनां च प्रायः सोच्यते इत्येवंसंबन्धस्यास्येदमादिमूत्रम् —
छउमत्थे णं भंते! मणुस्से आउडिजमाणइं सद्दाई सुणेइ, तंजहा - संखसद्दाणि वा सिंगस० संखियस० खरमुहिस० पोयास० परिपिरियास० पणवस० पणहस० भंभास होरंभस० भेरिसद्दाणि वा झल्लरिस० दुंदुहिस० तयाणि वा वितयाणि घणाणि वा झुसिराणि वा ?, हंता गोयमा ! छउमत्थे णं मणूसे आउडिज
५ शतके उद्देशः 3 शंखादिशब्द
प्र० आ०२१५
श्रवणं
सू०१८३
||३८८||