SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५६०॥ दयः वल्ल्यो - वालुङ्गीप्रभृतयः तृणानि - वीरणादीनि पर्वगा - इक्षुप्रभृतयः हरितानि - दूर्वादीनि औषध्यः - शास्यादयः प्रवाला:पल्लवांकुराः अंकुरा:- शाल्यादिवीजसूचयः ततो वृक्षादीनां द्वन्द्वस्ततस्ते आदिर्येषां ते तथा तांश्च, आदिशब्दात् कदल्यादिवलयानि पद्मादयश्च जलजविशेषा ग्राह्याः, कानेवंविधान् ? इत्याह- 'तणवणस्सइकाइए'त्ति बादरवनस्पतीनित्यर्थः 'पव्वए'त्यादि, यद्यपि * पर्वतादयोऽन्यत्रै फार्थतया रूढास्तथापीह विशेषो दृश्यः, तथाहि पर्वतननात् - उत्सव विस्तारणात्पर्वताः क्रीडापर्वता उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जननिवासभूतत्वेनेति गिरयः - गोपालगिरिचित्रकूटप्रभृतयः, डुङ्गानां - शिलावृन्दानां चौरवृन्दानां चास्तित्वात् डुङ्गराः -शिलोच्चय मात्ररूपाः 'उच्छ [त्थ]ल'त्ति उत्-उन्नतानि स्थलानि धूल्युच्छ्रयरूपाण्युच्छ (त्थ) लानि, कचिदुच्छब्दो न दृश्यते, 'भट्टित्ति पांश्वादिवर्जिता भूमयस्तत एषां द्वन्द्वस्ततस्ते आदिर्येषां ते तथा टान्, आदिशब्दात् प्रासादशिखरादिपरिग्रहः 'विरावेहिंति'त्ति विद्रावयिष्यन्ति, 'सलिले' त्यादि सलिलबिलानि च भूमिनिर्झरा गर्त्ताश्च श्वभ्राणि दुर्गाणि चखातवलयप्राकारादिदुर्गमाणि विषमाणि च - विषमभूमिप्रतिष्ठितानि निम्नोन्नतानि च प्रतीतानि द्वन्द्वोऽतस्तानि ॥ ' तत्तसमजो - भूय'त्ति तप्तेन - तापेन समाः - तुल्याः ज्योतिषा - वह्निना भूता-जाता या सा तथा 'धूलिबहुले' त्यादौ धूली- पांशुः रेणुः – वालुका पङ्कः - कर्द्दमः पनकः - प्रबलः कर्द्दमविशेषः, चलनप्रमाणः कर्द्दमश्चलनीत्युच्यते, 'दुन्निकम' ति दुःखेन नितरां क्रम:क्रमणं यस्यां सा दुर्निक्रमा ॥ तीसे णं भंते! समाए भारहे वासे मणुयाणं केरिसए आगारभाव पडोयारे भविस्सति ?, गोयमा ! मणुया भविस्संति दुरूवा दुवन्ना दुगंधा दुरसा दुफासा अणिट्ठा अकंता जाव अमणामा हीणस्सरा दीणस्सरा ७ शतके उद्देशः ६ दुष्पमदुष्षमावर्णनं प्र०आ०३०७ सू० २८६ ॥५६०॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy