________________
व्याख्यात्रज्ञप्तिः अभयदेवीया वृत्तिः
॥ ३३३॥
गोयमा ! अत्थेगइए देवं पासइ णो जाणं पासइ १ अत्थेगइए जाणं पासइ नो देवं पासइ २ अत्थेगइए देवंपि पासइ जाणंपि पासइ ३ अत्थेगइए नो देवं पासइ नो जाणं पासह ४ ॥ अणगारे णं भंते! भावियप्पा देविं वेव्वियसमुग्धाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासह ?, गोयमा ! एवं चैव ॥ अणगारे णं भंते! | भावियप्पा देवं सदेवीयं वेउच्विधसमुग्धाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ ?, गोयमा ! अत्थेगइए देवं सदेवीयं पासइ नो जाणं पासइ, एएणं अभिलावेणं चत्तारि भंगा ४ ॥ अणगारे णं भंते! भावियप्पा रुक्वस्म किं अंतो पासइ बाहिं पास उभंगो । एवं किं मूलं पास कंदं पा० १, चउभंगो, मूलं पा खंध पा० चउभंगो, एवं मलेणं बीजं संजोएयव्वं, एवं कंदेणवि समं संजोएयत्र्वं जाव बीयं, एवं जाव पुष्फेण समं बीयं संजोएयव्वं ॥ अणगारे णं भंते ! भावियप्पा रुखस्स किं फलं पा०बीयं पा० ?, उभंगो, । (सू० १५५) 'अणगारे ण'मित्यादि, तत्र 'भावियप्प'त्ति भावितात्मा संयमतपोभ्याम् एवंविधानामनगराणां हि प्रायोऽवधिज्ञानादिलब्धयो भवन्तीतिकृत्वा भावितात्मेत्युक्तं, 'विउब्वियसमुग्धाएणं समोहयति विहितोत्तरवै क्रियशरीरमित्यर्थः ' जाणरुवेणं'ति यानप्रकारेण शिबिकाद्याकारवता वैक्रियविमानेनेत्यर्थः 'जायमाणं 'ति यान्तं गच्छन्तं 'जाणइति ज्ञानेन 'पामइ'त्ति दर्शनेन ?, उत्तरमिह चतुर्भङ्गी, विचित्रत्वादवधिज्ञानस्येति । 'अंतो'त्ति मध्यं काष्ठसारादि 'बहिं'ति बहिर्वर्त्ति त्वक्पत्रसञ्चयादि, 'एवं मूलेण'मित्यादि, 'एव' मिति मूलकन्दमूत्रामिलापेन मूलेन सह कन्दा ( स्कन्धा ) दिपदानि वाच्यानि यावद्वीजपदं, तत्र मूलं १ कन्दः २ स्कन्धः ३त्वकू ४ शाखा ५ प्रवालं ६ पत्रं ७ पुष्पं ८ फलं ९ बीजं १० चेति दश पदानि एषां च पञ्चचत्वारिंशद्विकसंयोगाः, एतावन्त्येवेह च
३ शतके
उद्देशः ३ देवयान
दर्शनादि
मू० १५५
० आ०२८६
॥ ३३३॥