SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३३४॥ faaiयोगाः ४५ 5555 20 www V min mor or or तुर्मङ्गीसूत्राण्यध्येयानीति ॥ एतदेव दर्शयितुमाह-' एवं कंदेणवि' इत्यादि || 'देवं विउध्वियसमुग्धाएणं समोहयति प्रागुक्तमतो वैक्रियाधिकारादिदमाह - भू णं भंते! बाउकाए एवं महं इत्थिरूवं वा पुरिसत्वं वा हत्थित्वं वा जाणरूवं वा एवं जुग्गगिल्लि - थिलिसीयसंदमाणियरूवं वा विउव्वित्तए ?, गोयमा ! णो तिणट्ठे समट्ठे, वाउकाएणं विकुव्वमाणे एगं महं | पडागासंठियं रूवं विकुब्बइ। पभू णं भंते ! वाउकाए एगं महं पडागासंठियं रूवं विउव्वित्ता अणेगाई जोयणाई गमित्तए !, हंता ! पभू । से भंते ! किं आयड्ढीए गच्छइ परिड्ढीए गच्छइ ?, गोयमा ! आयड्ढीए ग० जो परिड्ढीए ग०, जहा आयडूडीए एवं चैव आयकम्मुणावि आयष्यओगेणवि भाणियवं । से भंते । किं ऊसिओदगं गच्छइ पयतोदगं ग० ?, गोयमा ! ऊसिओदयंपि ग० पययोदयंपि ग०, से भंते । किं एगओपडागं गच्छ दुहओपडागं गच्छइ ?, गोयमा ! एगओ पडागं गच्छइ, नो दुहओ पडागं गच्छह, से णं भंते ! किं वाउकाए ? पडागा ?, गोयमा! वाउकाए र्ण से, नो खलु सा पडागा ॥ ( सू० १५६) पभू णं भंते ! बलाहगे एवं महं इत्थिरूवं वा जाव संदमाणियरूवं वा परिणामेत्तर ?, हंता पभू । षभू णं भंते ! बलाहए एवं महं इत्थिरूवं परिणामेत्ता अणेगाई ३ शतके उद्देशः ३ वायुवैक्रियमेघपरि णामौ सू०१५६ ||३३४ ॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy