________________
व्याख्या
प्रज्ञप्तिः अभयदेवी- ४ या वृत्तिः
||३३५||
जोयणाई गमित्तए ?, हंता पभू, से भंते! किं आयटीए गच्छइ परिदीए गच्छइ ?, गोयमा ! नो आयड्ढीए गच्छति, परिड्ढीएं ग०, एवं नो आयकम्मुणा, परकम्मुणा, नो आयपओगेणं, परप्पओगेण, ऊसितोदयं वा गच्छ पयोदयं वा गच्छइ, से भंते ! किं बलाहए ? इत्थी ?, गोयमा ! बलाहए णं से, णो खलु सा इत्थी, एवं पुरिसेण आसे हत्थी | पभू णं भंते ! बलाहए एवं महं जाणरूवं परिणामेत्ता अणेगाई जोयणाई गमित्तए जहा इत्थिरूवं तहा भाणियव्वं, णवरं एगओचकवालंपि गच्छइ (त्ति) भाणियव्वं, जुग्गगिल्लिथिल्लिसीयासंद माणियाणं तहेव || (सू० १५७)
'पभू णमित्यादि, 'जाणं'ति शकटं 'जुग्गं' ति गोल्लविषयप्रसिद्धं जम्पानं द्विहस्तप्रमाणं वेदिकोपशोभितं 'गिल्लि'त्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव 'थिल्ली'ति लाटानां यदश्वपल्यानं तदन्यविषयेषु थिल्लीत्युच्यते ' सिय'त्ति शिविका कूटाकाराच्छादितो जम्पानविशेषः 'संदमाणिय'ति पुरुषप्रमाणायामो जम्पान विशेषः 'एवं महं पडागासंठियं 'ति महत् पूर्वप्रमाणापेक्षया, पताकासंस्थितं स्वरूपेणैव वायोः पताकाकारशरीरत्वाद् वैक्रियावस्थायामपि तस्य तदाकारस्यैव भावादिति, 'आइडिए' ति 'आत्मद्वर्या' आत्मशक्त्याऽऽत्मलब्ध्या वा 'आयकम्मुण'त्ति आत्मक्रियया 'आयप्पओगेणं'ति न परप्रयुक्त इत्यर्थः, 'ऊसिओदयंति, उच्छ्रतऊर्द्धम् उदय - आयामो यत्र गमने तदुच्छ्रितोदयम्, ऊर्द्धपताकमित्यर्थः, क्रियाविशेषणं चेदं, 'पततोदयं ति तदुदयं पतितपताकं गच्छति, ऊर्ध्वपताकास्थापना चेयम् पतितपताकास्थापना त्वियम्-, 'एग ओपडागं' ति एकत: - एकस्यां दिशि पताका यत्र तदेकतः पताकं, स्थापना त्त्रियम्-, 'दुहओपडागं' ति द्विधापताकं स्थापना त्वियम् । रूपान्तर क्रियाधिकाराद्वलाहक
,
३ शतके
उद्देशः ३
वायुवै क्रियमेघपरि
णामौ
मृ० १५७
प्र० आ०१८७
||३३५ ॥