SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥ ३३६ ॥ सूत्राणि - 'बलाहए 'ति मेघः 'परिणामेत्तए 'ति बलाहकस्याजीवत्वेन विदुर्बणाया असम्भवात् परिणामयितुमियुक्तं, परिणामश्चास्य विश्रसारूपः, 'नो आयड्ढीए' ति अचेतनत्वान्मेघस्य विवक्षितायाः शक्तेरभावान्नात्मद्धर्द्धा गमनमस्ति वायुना देवेन वा प्रेरितस्य तु स्यादपि गमनमतोऽभिधीयते - 'परिड्ढीए'ति, एवं 'पुरिसे आसे हत्थि'त्ति स्त्रीरूपमूत्रमिव पुरुषरूपाश्वरूपहस्तिरूपसूत्राण्यध्ये तव्यानि यानरूपमूत्रे विशेषोऽस्तीति तद्दर्शयति- पभूणं भंते ! बलाहए एवं महं जाणरूवं परिणामेत्ता' इत्यादि 'पतोदयंपि गच्छइ' इत्येतदन्तं स्त्रीरूपसूत्रसमानमेव, विशेषः पुनरयम्- 'से भंते ! किं एगओचक्कवालं गच्छइ दुहओच्चकवालं गच्छइ १, गोयमा ! एगओचक्कवालंपि गच्छ दुहओचकवालंपि गच्छत्ति, अस्यैवोत्तर रूपमंशमाह - नवरं 'एगओ' इत्यादि, इह यानं शकटं चक्रवालंचक्रं, शेषसूत्रेषु त्वयं विशेषो नास्ति, शकट एव चक्रबालसद्भावात् ततश्च युग्यगिल्लिथिल्लिशिबिका स्यन्दमानिकारूपसूत्राणि स्त्रीरूपसूत्रवदध्येयानि एतदेवाह - 'जुग्गगिल्लिथिल्लिसीयासंदमाणियाणं तहेव'त्ति || परिणामाधिकारादिदमाह - जीवे णं भंते! जे भविए नेरइएस उववज्जित्तए से णं भंते । किंलेसेसु उववज्जति ?, गोयमा ! जल्लेसाई दव्वाई परियाइस्ता कालं करेइ तल्लेसेसु उववज्जइ, तं०- कण्हलेसेसु वा नीललेसेसु वा काउलेसेसु वा, एवं जस्स जा लेस्सा सा तस्स भाणियव्वा जाव जीवे णं भंते! जे भविए जोतिसिएस उववज्जित्तए ? पुच्छा, गोयमा ! जल्लेसाई दव्वाई परियाइतिरत्ता कालं करेइ तल्लेसेसु उववज्जइ, तं० तेउलेस्सेसु । जीवे णं भंते ! जे भविए बेमाणिएस उववज्जित्तए से णं भंते । किंलेस्सेसु उववज्जइ ?, गोयमा ! जल्लेस्साइं दब्वाई परियाइत्ता कालं करेइ तल्लेसेसु उबचज्जह, तं० तेउलेस्सेसु वा पहलेसेसु वा सुक्कलेसेलु वा ॥ (भू० १५८) ३ शतके उद्देशः ३ उत्पादे - लेश्या सू० १५८ ॥ ३३६ ॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy