________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥ ३३६ ॥
सूत्राणि - 'बलाहए 'ति मेघः 'परिणामेत्तए 'ति बलाहकस्याजीवत्वेन विदुर्बणाया असम्भवात् परिणामयितुमियुक्तं, परिणामश्चास्य विश्रसारूपः, 'नो आयड्ढीए' ति अचेतनत्वान्मेघस्य विवक्षितायाः शक्तेरभावान्नात्मद्धर्द्धा गमनमस्ति वायुना देवेन वा प्रेरितस्य तु स्यादपि गमनमतोऽभिधीयते - 'परिड्ढीए'ति, एवं 'पुरिसे आसे हत्थि'त्ति स्त्रीरूपमूत्रमिव पुरुषरूपाश्वरूपहस्तिरूपसूत्राण्यध्ये तव्यानि यानरूपमूत्रे विशेषोऽस्तीति तद्दर्शयति- पभूणं भंते ! बलाहए एवं महं जाणरूवं परिणामेत्ता' इत्यादि 'पतोदयंपि गच्छइ' इत्येतदन्तं स्त्रीरूपसूत्रसमानमेव, विशेषः पुनरयम्- 'से भंते ! किं एगओचक्कवालं गच्छइ दुहओच्चकवालं गच्छइ १, गोयमा ! एगओचक्कवालंपि गच्छ दुहओचकवालंपि गच्छत्ति, अस्यैवोत्तर रूपमंशमाह - नवरं 'एगओ' इत्यादि, इह यानं शकटं चक्रवालंचक्रं, शेषसूत्रेषु त्वयं विशेषो नास्ति, शकट एव चक्रबालसद्भावात् ततश्च युग्यगिल्लिथिल्लिशिबिका स्यन्दमानिकारूपसूत्राणि स्त्रीरूपसूत्रवदध्येयानि एतदेवाह - 'जुग्गगिल्लिथिल्लिसीयासंदमाणियाणं तहेव'त्ति || परिणामाधिकारादिदमाह -
जीवे णं भंते! जे भविए नेरइएस उववज्जित्तए से णं भंते । किंलेसेसु उववज्जति ?, गोयमा ! जल्लेसाई दव्वाई परियाइस्ता कालं करेइ तल्लेसेसु उववज्जइ, तं०- कण्हलेसेसु वा नीललेसेसु वा काउलेसेसु वा, एवं जस्स जा लेस्सा सा तस्स भाणियव्वा जाव जीवे णं भंते! जे भविए जोतिसिएस उववज्जित्तए ? पुच्छा, गोयमा ! जल्लेसाई दव्वाई परियाइतिरत्ता कालं करेइ तल्लेसेसु उववज्जइ, तं० तेउलेस्सेसु । जीवे णं भंते ! जे भविए बेमाणिएस उववज्जित्तए से णं भंते । किंलेस्सेसु उववज्जइ ?, गोयमा ! जल्लेस्साइं दब्वाई परियाइत्ता कालं करेइ तल्लेसेसु उबचज्जह, तं० तेउलेस्सेसु वा पहलेसेसु वा सुक्कलेसेलु वा ॥ (भू० १५८)
३ शतके उद्देशः ३
उत्पादे -
लेश्या
सू० १५८
॥ ३३६ ॥