SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४४६॥ जोणियाणं वत्तव्यया तहा भाणियब्वं जाव सचित्ताचित्तमीसयाई दवाई नगरं रायगिहंति पवुचइ ?, गोयमा! | पुढवीवि नगरं रायगिहंति पवुच्चइ जाव सचित्ताचित्तमीसियाई दव्वाइं नगरं रायगिहंति पवुच्चइ । से केण ५ शतके हेणं?, गोयमा ! पुढवी जीवातिय अजीवातिय नगरं रायगिहंति पवुच्चई जाव सचित्ताचित्तमीसियाई उशः९ पृथ्व्यादी|दव्वाइं जीवातिय अजीवातिय नगरं रायगिहंति पवुच्चति से तेणटेणं तं चेव ॥ (सू० २२२)॥ नाराजगृहता 'तेण मित्यादि, 'जहा एयणुद्देसए'त्ति एजनोद्देशकोऽस्यैव पञ्चमशतस्य सप्तमः, तत्र पञ्चेन्द्रियतिर्यग्वक्तव्यता 'टङ्का कूडा 8 मू०२२२ | सेला सिहरी'त्यादिका योक्ता सा इह भणितव्येति, अत्रोत्तरं-'पुढवीवि नगर'मित्यादि, पृथिव्यादिसमुदायो राजगृहं, न पृथिव्यादिसमुदायादृते राजगृहशब्दप्रवृत्तिः, 'पुढवी जीवाइय अजीवाइय नगरं रायगिहंति पवुच्चईत्ति जीवाजीवस्वभावं राजगृहमिति प्रतीतं, ततश्च विवक्षिता पृथिवी सचेतनाचेतनत्वेन जीवाश्चाजीवाश्चेति राजगृहमिति प्रोच्यत इति ॥ पुद्गलाधिकारादिदमाह से नूर्ण भंते ! दिया उज्जोए राति अंधयारे?, हंता गोयमा ! जाव अंधयारे। से केणटेणं० ?, गोयमा ! दिया सुभा पोग्गला सुभे पोग्गलपरिणामे रातिं असुभा पोग्गला असुभे पोग्गलपरिणामे से तेणद्वेण । नेरइया णं भंते ! किं उज्जोए अंधयारे ?, गोयमा! नेरइयाणं नो उज्जोए, अंधारे, से केणटेणं०?, गोयमा नेरइया णं असुहा | पोग्गला असुभे पोग्गलपरिणामे,से तेणटेणं। असुरकुमाराणं भंते! किं उज्जोए अंधयारे?, गोषमा! असुरकुमाराणं उज्जोए, नो अंधयारे । से केणटेणं?, गोयमा ! असुरकुमाराणं सुभा पोग्गला सुभे पोग्गल रिणामे, से तेणद्वेणं एवं वुच्चइ, एवं जाव थणियकुमाराणं, पुढविकाइया जाव तेइंदिया जहा नेरइया । चउरिंदियाणं भंते ! किं ॥४४६॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy