________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४४॥
पल्योपमसंख्येयभागः सोऽपि द्विगुणितः संख्येयभाग एव स्यादत एव उक्तं 'विजयवेजयंतजयंतापराजियाणं असंखेजाई वाससहस्साई' इत्यादीति ॥ जीवादीनेव भगवन्तरेणाह-'जीवा ण' मित्यादि, 'सोपचयाः' सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात 'सापचया' प्राक्तनेभ्यः केपाश्चिदुद्वर्तनात सहानयः सोपचयसापचयाः' उत्पादोद्वर्तनाभ्यां वृद्धिहान्योयुगपद्भावात, निरुपचयनिरपचयाः उत्पादोद्वर्तनयोरभावेन वृद्धिहान्योरभावात्, ननूपचयो वृद्धिरपचयस्तु हानिः, युगपवयाभावरूपश्चावस्थितत्वं, एवं च शब्द| भेदव्यतिरेकेण कोऽनयोः सूत्रयोर्भेदः ?, उच्यते, पूर्व परिणाम (माण) मात्रमभिप्रेतम् , इह तु तदनपेक्षमुत्पादोद्वर्त्तनामात्र, ततश्चेह तृतीयभङ्गके पूर्वोक्तवृद्धद्यादिविकल्पानां त्रयमपि स्यात्, तथाहि-बहुतरोत्पादे वृद्धिबहुत्तरोद्वर्त्तने च हानिः, समोत्पादोद्वर्तनयोश्चावस्थितत्वमित्येवं भेद इति । 'एगिंदिया तइयपए' ति सोपचयसापचया इत्यर्थः, युगपदुत्पादोद्वर्तनाभ्यां वृद्धिानिभावात. शेषभङ्गकेषु तु ते न संभनन्ति, प्रत्येकमुत्पादोद्वर्तनयोस्तद्विरहस्य चाभावादिति । 'अवहिएहिं ति निरुपचयनिरपचयेषु 'वतिकालो भाणियव्योति विरहकालो वाच्यः ॥ पञ्चमशतेऽष्टमः ॥५-८॥
५शतके उद्देशः८ जीवादीनां
आ०२४५ | वृध्ध्यादि मृ०२२१
CAKACCR
| इदं किलार्थजातं गौतमो राजगृहे प्रायः पृष्टवान्, बहुशो भगवतस्तत्र विहारादिति राजगृहादिम्वरूपनिर्णयपरमृत्रप्रपञ्चं नवमोद्देशकमाह--
तेणं कालेणं तेणं समएणं जाव एवं वयासी-किमिदं भंते ! नगरं रायगिहंति पवुच्चइ ?, किं पुढवी नगरं रायगिहति पवुच्चइ, आऊ नगरं रायगिहंति पवुच्चइ ? जाव वणस्सई, जहा एयणुद्देसए पंचिंदियतिरिक्ख
॥४४
॥