SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४४७॥ प्र०आ०२४६ ५शतके उद्देशः९ उद्योतान्ध कारौ मृ०२२३ उज्जोए अंधयारे ?, गोयमा! उज्जोएबि अधयारेवि, से केणटेणं०, गोयमा ! चउरिदियाणं सुभासुभा पोग्गला |सुभासुभे पोग्गलपरिणामे, से तेणटेणं एवं जाव मणुस्साणं । वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा। (सूत्रं २२३) ॥ अत्थि णं भंते ! नेरइयाणं तत्थगयाणं एवं पन्नायति-समयाति वा आवलियाति वा जाव ओसप्पिणीति वा उस्मप्पिणीति वा, णो तिण? सम? । से केण?णं जाव समयाति वा आवलियाति वा ओसप्पिणोति वा उस्सप्पिणीति वा ?, गोयमा ! इहं तेसिं माणं इह तेसिं पमार्ण इहं तेसिं पण्णायति, तंजहासमयाति वा जाव उस्सप्पिणीति ग, से तेणतुणं जाव नो एवं पण्णायए, तंजहा-समयाति वा जाव उस्सप्पिणीति वा, एवं जाव पंचेंदियतिरिक्खजोणियाणं, अत्थि णं भंते ! मणुसाणं इहगयाणं एवं पन्नायति, तंजहा-समयाति वा जाव उरसप्पिणीति वा ?. हंता ! अस्थि । से केणटेणं०?, गोयमा ! इहं तेसिं माणं० इहं चेव तैसिं एवं पण्णायति, तंजहा-समयाति वा जाव उस्सप्पिणीति वा, से तेण०, वाणमंतरजोतिमवेमाणियाणं जहा नेरइयाण ॥ (सूत्रं २२४) ॥ 'से गुण मित्यादि, 'दिव्वा सुभा पोग्गलत्ति 'दिवा' दिवसे शुभाः पुद्गला भवन्ति, किमुक्तं भवति ?--शुभः पुद्गलपरिणामः, स चार्ककरसम्पर्कात् , रित्तिति रात्रौ 'नेरइयाणं असुभा पोग्गल'ति तत्क्षेत्रस्य पुद्गलशुभतानिमित्तभूतरविकरादिप्रकाशकवस्तुवर्जितत्वात् , 'असुरकुमाराणं सुभा पोग्गल'त्ति तदाश्रयादीनां भास्वरत्वात् । 'पुढविकाइए'इत्यादि, पृथिवीकायिकादयस्वीन्द्रियान्ता यथा नैरयिका उक्तास्तथा वाच्याः, एषां हि नास्त्युद्योतोऽन्धकारं चास्ति, पुद्गलानामशुभत्वात् , इह %ALASARAI ॥४४७॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy