________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४१२॥
चेव भवति, अहे. णं समए २ बोक्कसिजमाणे २ चरिमकालसमयंसि इंगालभूए मुम्मुरभृते छारियभूए तओ पच्छा अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेदणतराए चेव भवति ?, हंता|
५ शतके गोयमा ! अगणिकाए णं अणुज्जलिए समाणे तं चेव ॥ (सूत्रं २०४) .
उद्देशः ६
क्रिया| 'गाहावइस्स'इत्यादि, गृहपतिः-गृही 'मिच्छादसणकिरिया सिय कन्जई'इत्यादि, मिथ्यादर्शनपत्यया क्रिया स्यात
विचारः कदाचित् क्रियते-भवति स्यानो क्रियते-कदाचिन भवति, यदा मिथ्यादृष्टिगृहपतिस्तदाऽसौ भवति, यदा तु सम्यग्दृष्टिस्तदा न मू०२०४ | भवतीत्यर्थः ।। अथ क्रियास्वेव विशेषमाह-'अहे' इत्यादि, 'अथेति पक्षान्तरद्योतनार्थः 'से भडेति तद्भाण्डं 'अभिसमन्ना
गए'त्ति गेवषयता लब्धं भवति 'तओति' समन्वागमनात् 'सेति तस्य गृहपतेः 'पश्चात् समन्वागमानन्तरमेव 'सब्बाओ'| ति यासां सम्भवोऽस्ति ता आरम्भिक्यादिक्रियाः 'पतणुईभवंति'त्ति 'प्रतनुकीभवन्ति' इस्वीभवन्ति अपहृतभाण्डगवेषणकाले
४०आ०२२८ |हि महत्यस्ता आसन् प्रयत्नविशेषपरत्वाद् गृहपतेस्तल्लाभकाले तु प्रयत्नविशेषस्योपरतत्वात्ता इस्वीभवन्तीति ॥ 'कइए भंडं साइज्जेजत्ति क्रयिको-ग्राहको भाण्डं 'स्वादथेत्' सत्यङ्कारदानतः स्वीकुर्यात् 'अणुवणीए सिय'त्ति क्रयिकायासमप्पितत्वात . 'कायस्सण ताओ सव्वाओ पतणुईभवंतित्ति अप्राप्तभाण्डत्वेन तद्गतक्रियाणामल्पत्वादिति, गृहपतेस्तु महत्यो, भाण्डस्य | तदीयत्वात्?, क्रयिकस्य भाण्डे समर्पिते महत्यस्ताः, गृहपतेस्तु प्रतनुकाः २ । इदं भाण्डस्यानुपनीतोपनीतभेदात्सूत्रद्वयमुक्तम्, एवं धनस्यापि वाच्यं, तत्र प्रथममेबम्-'गाहावइस्स णं भंते ! भंडं विक्किणमाणस्स कइए भंडं साइजेज्जा ? धणे य से अणुवणीए
X ॥४१२॥ |सिया, कइयस्स णं भंते ! ताओ. धणाओ किं आरंभियाकिरिया कजई ५१, गाहावइस्स य ताओ धणाओ किं आरंभिया
CARRAKAR
Rec