________________
२ शतके
०
.
निर्हारेण निर्वृत्तं यत्तनिर्दारिम, प्रतिश्रये यो प्रियते तस्यैतत् , त कडेवरस्य निरिणात् , अनि:रिमं तु योष्टव्यां म्रियते. इति । यच्चाव्याख्या
अन्यत्रेह स्थाने इङ्गितमरणमभिधीयते तद्भक्तप्रत्याख्यानस्यैव विशेष इति नह भेदेन दर्शितमिति । प्रज्ञप्तिः
उद्देशः१ अभयदेवीएत्थ णं से खंदए कच्चायणस्सगोत्ते संबुद्धे ममणं भगवं महावीरं वंदइ नमसइ २ एवं वदासी-इच्छामि
स्कन्दक या वृत्तिः
हाणं भंते ! तुम्भं अंतिए केवलिपन्नत्तं धम्मं निसामेत्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं । तए णं समणेा चरित्रं
भगवं महावीरे खंदयस्स कच्चायणस्सगोत्तस्स तीसे य महतिमहालियाए परिसाए धम्म परिकहेइ, धम्मकहा ॥२१२॥
भाणियव्वा । तए णं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ महाबीरस्स अंतिए धम्मं सोचा निसम्म हहतुढे जाव हियए उट्ठाए उठेइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ एवं वदासीसद्दहामि णं भंते ! निग्गंथं पावयणं, पत्तियामि णं भंते ! निग्गंथं पावयणं, रोएमिणं भंते ! निग्गंथं पावयणं, अन्मुडेमि णं भंते ! निग्गंथं पा०, एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! से जहेयं तुम्भे वदहत्तिकट्ठ समणं भगवं महावीरं वंदति नमसति २ उत्तरपुरच्छिमं दिसीभायं अवक्कमइ २ तिदंडं च कुंडियं च जाव धाउरत्ताओ य | एगंते एडेइ २ जेणेव समणं भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं |पयाहिणं करेइ करेइत्ता जाव नमंसित्ता एवं वदासी-आलित्ते णं भंते ! लोए पलित्ते णं भं० लो आ० प०२१२॥ भं० लो जराए मरणेण य, से जहानामए-केइ गाहावती आगारंसि झियायमाणंसि जे से तत्थ भंडे भवइ
USSESSES USSRESAS