________________
IH
२ शतके उद्देशः१ स्कन्दक चरित्रं
आ०११९ मू० ९०
॥२१॥
र्याया औदारिकादिशरीराण्याश्रित्य, इतरे तु कार्मणादिद्रव्याणि जीवस्वरूपं चाश्रित्येति । 'जेवि य ते खंदया! पुच्छत्ति अनेन उधाख्या-14 प्रज्ञप्तिः
सम सिद्धिप्रश्नसूत्रमुपलक्षणत्वाच्चोत्तरसूत्रांशश्च मूचितः, तच्च द्वयमप्येवम्-'जेवि य ते खंदया! इमेयारूवे जाव किं सअंता सिद्धी अअभयदेवी- | गंता सिद्धी', तस्सवि यणं अयमढे, एवं खलु मए खंदया! चउविहा सिद्धी पण्णता, तंजहा-दव्यओ खेत्तओ कालओ भावओत्ति, या वृत्तिः | दव्बओ णं एगा सिद्धिति, इह सिद्धियद्यपि परमार्थतः सकलकर्मक्षयरूपा सिद्धाधाराऽऽकाशदेशरूपावा तथाऽपि सिद्धाधाराकाशदेशप्र
त्यासन्नत्वेनेषत्प्रागभारा पृथिवी सिद्विरुक्ता, 'किंचिविसेसाहिए परिक्खेवेणं'ति किञ्चिन्यूनगव्युतद्वयाधिके द्वे योजनशते एकोनपश्चाशदुत्तरे भवत इति । 'वलयमरणे'त्ति वलतो-बुभुक्षापरिगतत्वेन वलवलायमानस्य संयमाद्वा भ्रस्यतो ( यत् )मरणं तद्वलन्म
रणं, तथा वशेन-इन्द्रियवशेन ऋतस्य-पीडितस्य दीपकलिकारूपाक्षिप्तचक्षुषः शलभस्यैव यन्मरणं तद् वशालैमरणं, तथाऽन्तःशल्यस्य 8| द्रव्यतोऽनुवृततोमरादेः भावतः सातिचारस्य यन्मरणं तदन्तःशल्यमरणं, तथा तस्मै भवाय मनुष्यादेः सतो मनुष्यादावेव बद्धायुषो |
यन्मरणं तत्तद्भवमरणम् , इदं च नरतिरश्चामेवेति, 'सत्थोवाडणे'त्ति शस्त्रेण-क्षुरिकादिना अवपाटनं-विदारणं देहस्य यस्मिन् मरणे तच्छस्त्रावपाटनं, 'वेहाणसे'त्ति विहायसि-आकाशे भवं वृक्षशाखाद्युद्धन्धनेन यत्तनिरुक्तिवशाद्वैहानसं, 'गिद्धपट्टे'त्ति गृधैः-पक्षिविशेषैद्धैर्या-मांसलुब्धैः शृगालादिभिः स्पृष्टस्य-विदारितस्य करिकरभरासभादिशरीरान्तर्गतत्वेन यन्मरणं तभ्रस्पृष्टं वा गृद्धम्पृष्टं वा, गृधेर्वा भक्षितस्य-स्पृष्टस्य यत्तमृध्रस्पृष्टम् । 'दुवालमविहेणं बालमरणेणं ति उपलक्षणत्वादस्यान्येनापि बालमरणान्तःपातिना | मरणेन म्रियमाण इति 'वइ वडइत्ति संसारवर्द्धनेन भृशं वर्द्धते जीवः, इदं हि द्विवचनं भृशाथै इति । 'पाओवगमणेत्ति | पादपस्येवोपगमनम्-अस्पन्दतयाऽवस्थानं पादपोपगमनम् , इदं च चतुर्विधाहारपरिहारनिष्पन्नमेव भवतीति । 'नीहारिमे यत्ति
| ॥२१॥