________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३०॥
संपेहेइ २ कल्लं पाउप्पभायाए रयणीए तं चेव निरवसेसं जाव जं मे(से)चउत्थे पुडए पडइ तं अप्पणा आहारं
४३ शतके आहारेइ, तए णं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं चालतबोकम्मेणं तं चेव जाव
उद्देशः२ बेभेलस्स सन्निवेसस्स मज्झमज्झेणं निग्गच्छति २ पाउयं कुंडियमादीयं उवकरणं चउप्पुडयं च दारुमयं पडि- चमरोत्पातः ग्गहियं एगंतमंते एडेइ २ बेभेलस्स सन्निवेसस्स दाहिणपुरच्छिमे दिसीभाते अद्धनियत्तणियमंडलं आलिहित्ता मू०१४३ संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवण्णे । तेणं कालेणं तेणं समएणं अहं गोयमा ! छउमत्थकालियाए एक्कारसवासपरियाए छट्टछट्टेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुवाणुपुब्धि चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सुसमारपुरे नगरे जेणेव असोयवणसंडे उजाणे जेणेव असोयवरपायवे जेणेव पुढविसिलावद्दओ तेणेव उवागच्छामि २ असोगवरपायवस्म हेट्टा पुडविसिलापट्टयंसि अट्ठमभत्तं परिगिण्हामि, दोवि पाए साह? वग्घारियपाणी एगपोग्गलनिविदिट्ठी अणिमिमनयणे ईसिंपन्भारगएणं कारणं आहापणिहिएहिं गत्तेहिं सब्विदिएहिं गुत्तेहिं एगराइयं महापडिमं उवसंपज्जित्ताणं विहरामि । तेणं कालेणं तेणं समएणं चमरचंचा रायहाणी अणिंदा अपुरोहिया यावि होत्था, तए ण से पूरणे बालतवस्सी बहुपडिपुन्नाई दुवालसवासाइं परियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सहि भत्ताइ अणस|णाए छेदेत्ता कालमासे कालं किच्चा चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उववन्ने, तए णं से | | चमरे असुरिंदे असुरराया अहुणोववन्ने पंचविहाए पजत्तीए पजत्तिभावं गच्छइ, तंजहा-आहारपज्जत्तीए जाव IA प्र.आ०१७१
ACANCY