________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३०४॥
देवा, णण्णत्थ अरिहंते वा अरिहंतचेइयाणि वा अणगारे वा भावियप्पणो निस्साए उड्ढे उप्पयंति जाव सोहम्मो कप्पो । सब्वेवि णं भंते ! असुरकुमारा देवा उड्ढे उप्पयंति जाव सोहम्मो कप्पो?, गोयमा! णो
३ शतके इणढे समढे, महिड्ढिया णं असुरकुमारा देवा उड्ढे उप्पयंति जाव सोहम्मो कप्पो । एसविणं भंते ! चमरे
| उद्देशः २
चमरोत्पातः असुरिंदे अमुरकुमारराया उड्ढं उप्पइयपुब्वि जाव सोहम्मो कप्पो?, हंता गोयमा !२। अहो णं भंते ! चमरे
सू०१४२ असुररिंदे असुरमारराया महिड्डीए महज्जुईए जाव कहिं पविट्ठा?, कूडागारसालादिटुंतो भाणियव्यो । (सू० १४२) चमरेणं भंते ! असुरिंदेणं असररन्ना सा दिवा देविड्ढी तं चेव जाव किन्ना लद्धा पत्ता अभिसमन्नागया, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे विंझगिरिपायमूले बेभेले नाम संनिवेसे होत्था, वन्नओ, तत्थ णं बेभेले संनिवेसे पूरणे नामं गाहावती परिवसति अड्ढे दित्ते जहा तामलिस्स |वत्तव्वया तहानेयव्वा, नवरं चउप्पुडयं दारुमयं पडिग्गहयं करेत्ता जाव विपुलं असणं पाणं खाइमं साइमं जाव सयमेव चउप्पुडयं दारुमयं पडिग्गहयं गहाय मुंडे भवित्ता दाणामाए पव्वजाए पब्वइत्तए, पव्वइएऽवि य णं समाणे तं चेव, जाव आयावणभूमीओ पच्चोरुभइ २ त्ता सयमेव चउप्पुडयं दारुमयं पडिग्गहियं गहाय बेभेले सन्निवेसे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडेत्ता ज मे पढमे पुटुए पडइ कप्पइ मे तं पंथे पहियाणं दलइत्तए, जं मे दोचे पुडए पडइ कप्पइ मे तं कागसुणयाणं दलइत्तए, जं मे तच्चे पुडए पडइ कप्पइ मे तं मच्छकच्छभाणं दलइत्तए, जं मे चउत्थे पुडए पडइ कप्पड़ मे तं अप्पणा आहारित्तएत्तिकट्ठ एवं
18|३०४॥